SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ २१४ ] व्रणक्रियायां प्रारब्धायामपान्तराले या भवति व्यापदुपद्रवः काप्यापदित्याह ज्वरधनुग्रहादिका ज्वरो वा समुत्पन्नो धनुग्रहो वा वातविशेषः आदिशब्दात्तदन्येषां गुरुकव्याधिविशेषाणां जीवितान्तकारिणां परिग्रहः । तस्य व्यापल्लक्षणस्य उपद्रवस्य क्रियां कृत्वा ततः पश्चात्तं व्रणं वैद्याः शमयन्ति । (गा. ७०० टी. प. ७२) वाकूपाटव के लिए ब्राह्मी का प्रयोग ब्राह्मयाद्यैौषधोपयोगतो वाक्पाटवम् । वाक्पाटवकारि ब्राह्मयाद्यौषधं दीयताम् । शरीर की लघुता के लिए प्रयोग शरीरजाड्यापहार्यौषधाभ्यवहारतः शरीरलघुता । मेधा और धारणा - बल कैसे ? दुग्धप्रणीताहाराभ्यवहारतो मेधाविशिष्टं च धारणाबलम् । ऊर्जा और पाटव कैसे ? सर्पिः सन्मिश्रभोजनभुक्तित ऊर्जा, घृतेन पाटवम् । नाक का अर्श होने का एक कारण आंख का प्रत्यारोपण देवा भणि-अच्छीणि अप्पदेसीभूयाणि, खवगो भणति कह वि करेही, ताहे सज्जो मारियस्स एलगस्स सप्पएसाणि सेहखमगस्स लाइयाणि । (गा. ७६५ टी. प. ६६) ततो रुधिरगंधेन तयोः श्रमणयोर्नाशाशा॑स्युपजायन्ते । उन्माद रोग के तीन कारण पित्तमूर्च्छाया पित्तोद्रेकेण उपलक्षणमेतद् वातोद्रेकवशतो वा स्याद् उन्मादः । पित्त की चिकित्सा - विधि वाते अब्भंगसिणेहपज्जप्पादी तहा निवाए य । सक्करखीरादीहि य, पित्ततिगिच्छा तु कायव्वा ॥ वात से धातुक्षोभ होने पर आहार और शय्या का विवेक निद्धमहुरं च भत्तं, करीससेज्जा य नो जधा वातो । यदि वातादिना धातुक्षोभोऽस्य सञ्जात इति ज्ञायते तदा भक्तमपथ्यपरिहारेण स्निग्धं मधुरं च तस्मै दातव्यम् । शय्या च करीषमयी कर्तव्या, सा हि सोष्णा भवति । उष्णे च वातश्लेष्मापहारः । (गा. १०६८ टी. प. ३२) वर्षाकाल में तप का लाभ वर्षाले त्रिग्धतया बलिको बलियान् तपः कुर्वतां बलोपष्टम्भं करोति । पागल कुत्ता काटने पर चिकित्सा कोऽप्यर्केण शुना खादितः स यदि तस्यैव शुनकस्य मांसं खादति, ततः प्रगुणीभवति । वायुक्षोभ का कारण परिशिष्ट - १४ अतिरिक्तकर्म अतिरेकेण वातादिक्षोभो भवति । Jain Education International (गा. ७५७ टी. प. ८४) For Private & Personal Use Only (गा. १०१५ टी . प . ११) (गा. ११४८ टी.प. ४१) (गा. ११५२ टी. प. ४२ ) (गा. १३४० टी. प. ८१ ) (गा. १३५६ टी. प. ८७) (गा. १३६२ टी. प. १०) www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy