SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ३१४ ] १. २. ३. ४. भत्तपाणविणासो उ पावती । ३३१४. भिक्खं गतेसु वा तेसु णीणिते वावि पाले ३३१५. अधवा भरियभाणाउ, आगते जदि निच्छुभे । भुंज साग इमे ॥ जिता अट्ठि सरक्खा वि, लोगो सव्वो वि बोट्टितो । पगासिते य अन्नेसिं" हीला होति पवयणे ३३१७. सीतवाताभितावेहि, गिलाणो जं तु अमंगलं " भउक्खित्ते, ठाणमन्नो वि नो दए ॥ ३३१८. गहिउत्थाणरोगेणं, अच्छंते नीणितम्मि वा वोसरितम्मि उड्डाहो, धरणे वातविराधणा 11 ३३१९. एते दोसा जम्हा, तहियं ' होंति उ ठायमाणाणं १ २ ठाइयव्वं, वक्कयसालाऍ १३ समणेहिं ॥ ३३२० एयं सुतं अफलं, सुत्तनिवातो उ१४ असति वसधीए । बहिया वि य असिवादी, तु कारणे तो न वच्चंती " ३३२१. एतेहि कारणेहिं, ठायंताणं इमो विधी तत्थ 1 छिंदंति तत्थ कालं, उडुबद्धे १५ वासवासे वा 1 तम्हा न ३३१६. ३३२३. Jain Education International ३३२४. ३३२२. मासचउमासियं वा, 'न निच्छोढेव्व १६ उ अम्ह नियमेण । एवं छिन्नठिताणं, वक्कइओ आगतो होज्जा ॥ दिन्ना 'वा चुणएणं १७ अहवा लोभा सयं पि देज्जाहि१८ 1 अणुलोमज्जति ताधे, अदेति९ अणुलोमवक्कइयं ॥ विदेत ता, छिन्नमछिन्ने व नेति उडुबद्धे । ववहारो, उडुबद्धे २० कारणज्जाते ॥ ३३२५. वतिक्कती (ब)। णीधमे (अ, ब । वाले (ब)। णमिति वाक्यालंकारे (मवृ) । ० सिवावणा (अ) । ० भाणे (ब) । ५. ६. ७. ८. ९. १०. अनेहिं (अ) । वासासुं किं पुण कारणजातं, एते हि कारणेहिं, भुंज्जते ० (स), भुञ्जानेसु समागतः (मवृ) । ठिता (स) । पोट्टितो (स, अ)। वक्कई बेति णी । णं, उवधिस्सासियावणा" 11 ११. अमंगल (अ, स) । १२. होंतो य ठायमाणेण (ब) । असिवोमादी उ बाहि होज्जाहि । अणुलोमऽणुसट्ठिपुव्वं २१ तु 11 १३. वक्या ० (स) । १४. य (ब) । १५. उउ० (अ) । १६. न वि णिच्छोढेव्वा (ब) । || II For Private & Personal Use Only १७. व चूणएणं (ब), विधूणएणं (स) । १८. देज्जाहिं (ब)। १९. अर्देत (अ)। २०. वडुबद्धे (ब)। २१. o पुवि (बस)। व्यवहार भाष्य www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy