SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ २५० ] व्यवहार भाष्य २६३४. गुणभूइटे दव्वे, जेण य मत्ताहियत्तणं भावे । इति वत्थूओ इच्छति, ववहारो निज्जरं विउलं ॥ २६३५. लक्खणजुत्ता पडिमा, पासादीया समत्तऽलंकारा' । पल्हायति जध वयणं, तह निज्जर मो वियाणाहि ॥ २६३६. सुतवं अतिसयजुत्तो सुहोचितो तध वि तवगुणुज्जुत्तो । जो सो मणप्पसादो, जायति सो निज्जरं कुणति ॥ २६३७. निच्छयतो पुण अप्पे, 'जस्स वि वत्थुम्मि जायते भावो । तत्तो सो निज्जरगो, जिण-गोतम-सीहआहरणं ॥ २६३८. सीहो तिविट्ठ निहतो, भमिउं रायगिह कविलबडुग त्ति । जिणवीरकहणमणुवसम, गोतमोवसम दिक्खा य ॥ २६३९. सुत्ते अत्थे उभए', पुव्वं भणिता जहोत्तरं बलिया । मंडलिए पुण भयणा', जदि जाणति तत्थ भूयत्थं ॥ २६४०. अत्यो उ महिद्धीओ, कडकरणेणं घरस्स निप्फत्ती । अब्भुट्ठाणे गुरुगा, रण्णो याणे० य देवी य१ ॥नि. ३८५ ।। २६४१. आराधितो णरवती, तीहि २ उ पुरिसेहि तेसि संदिसति । अमुगपुरि सतसहस्सं, घरं च एतेसि दातव्वं ॥ २६४२. पट्टग३ घेत्तूण गतो, उंडियबितिओ४ उ ततियओ५ उभयं । निष्फलगा दोण्णि तहिं, मुद्दा पट्टो य सफलो उ१६ ॥ २६४३. एवं पट्टगसरिस, सुत्तं अत्थो । य उंडियत्थाणे । उस्सग्गऽववायत्थो, उभयसरिच्छो य तेण बली ॥दारं ॥ २६४४. सुत्तस्स मंडलीए, नियमा उट्ठति आयरियमादी । मोत्तूण पवायंत१५, न उ अत्थे दिक्खण गुरुं पि ॥दारं ॥ २६४५. पतिलीलं करेमाणी, नोट्ठिता सालवाहणं१८ । पुढवी१९ नाम सा देवी, सो य रुट्ठो तधि२० निवो ॥ १. ०अलं ०(अ),०कारं (ब)। २. भणत (अ)। ३. सतव्वं (अ)। निच्छियत्तो (अ), णिच्छति तो (स)। वि जस्स (स)। तिविट्ठ (स)। ७. तदुभए (ब)। ८. भतगो (स)। महिढिओ (स)। १०. पाणे (अ, ब, स)। ११. या (ब)। १२. तिहिं (ब)। १३. पगट्ठ (आ)। १४. उंडुबितिओ (ब)। १५. तइओ (ब)। १६. य (स)। १७. पवाएंतो (स), पवाएयतं (अ) १८. सातवा (अ.स)। १९. पुहवी (स)। २०. ते (स)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy