SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ २४८ ] १. २. ३. ४. ५. ६. ७. ८. ९. ॥ एतस्स पभावेणं, जीवा' अम्हे त्ति एव नाऊणं 1 'अण्णे उ२ समल्लीणा, विज्झविते तेसि सो तुट्ठो २६१२. जे ऊ सहायगत्तं, करेसु तेसिं अवद्धिय दिन्नं । 'दद्धं ति" न दिण्णितरे, 'य कासगा ६ दुक्खजीवी य २६१३. आयरियकुडुंबी वा, सामाणियथाणिया " भवे साधू । वाबाधअगणितुल्ला', सुत्तत्था जाण धन्नं तु ॥ || २६११. २६१४. एमेव विणीयाणं, करेंति सुत्तत्थसंग्रहं हावेंति उदासीणे, किलेस भागी य संसारे उप्पण्णकारणे पुण, जइ सयमेव सहसा गुरू हिंडे अप्पाण गच्छमुभयं, ११ परिचयती १२ तत्थिमं नायं 11 २६१६. सोउं परबलमायं, सहसा एक्काणिओ१३ उ१४ जो राया I निग्गच्छति सो चयती, अप्पाणं रज्जमुभयं च सावेक्खो पुण राया, कुमारमादीहि परबलं खविया १५ असि पि जुज्झति, उवमा एसेव गच्छे वि अद्धाणकक्खडाऽसति, गेलण्णादेसमादिएसुं संथरमाणे भइतो, हिंडेज्ज असंथरंतम्मि ॥नि. ३८० ॥ t पंच वि आयरियादी, अच्छंति जहन्नए वि१६ संथरणे 1 सयमेव गण अति ग 11 एवं पिऽसंथरंते १७, मंडलगतम्मि सूरे, ता एंति भुत्त २६१५. २६१७. २६१८. Jain Education International २६१९. २६२०. २६२१. जीवा अच प्रत्ययः जीविता इत्यर्थः मवृ । अण्णेसु (अ) अण्णे ऊ (ब)। X (ब)। अवट्टियं (स) । दिट्ठति (ब) । अकासगा (अ) । सामाइय० (अस) । वावारगणी ० (अस) । हवेंति (ब)। १०. समए (अ), साम एव (ब)। ११. गच्छं उभयं (स) । १२. १३. परिच्चई (ब) । एक्कागिओ (अ) । १४. य (ब) । १५. । सणाउ आगताणं च पोरिसी मज्झिमं हवति २१ एयं २२ समतिच्छंते जहण्ण तु 11 विसुयावितमत्थदिणे, भविया (ब) । · उत्तिणा ९ जाव पट्ठवणवेला । सण्णागता च उक्कोससंथरणे ॥ १६. व (अ)। १७. पसंथरंते (ब)। १८. मंगल ० (अ) । १९. उइण्णा (ब) । २०. पोरुसी (अ)। २१. हवंति (ब) । थेरा 1 २२. एवं (स) । ॥ दारं ॥ For Private & Personal Use Only I 11 1 || व्यवहार भाष्य www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy