SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ पंचम उद्देशक [ २२१ २३१४. सा एय' गुणोवेता, सुत्तत्थेहिं पकप्पमज्झयणं । सज्जिता इतोरे यावि, आगता नवसु या' अण्णा ॥ २३१५. अत्थेण मे पकप्पो, समाणितो न य जितो महं भंते ! । अमुगा मे संघाडं, ददंतु वुत्ता तु पा गणिणा ॥ २३१६. सा दाउं आढत्ता, नवरि ‘य णटुं५ न किंचि आगच्छे । एमेव मुणमुणंती, चिट्ठति मुणिया य सा तीए ॥ २३१७. पुणरवि साहति गणिणो, सा नट्ठसुता दलाह मे अण्णं । अब्भक्खाणं पि सिया, वाहेउं होतिमा पुच्छा ॥दारं ।। २३१८. दंडग्गहनिक्खेवे, आवसियाए निसीहियाऽकरणे । गुरुणं च अप्पणामे, य भणसु आरोवणा का उ० ॥ २३१९. पुट्ठा अनिव्वहंती, किधर नहुँ १२ ऽबाधतो पमादेणं । साहेति३ पमादेणं, सो य पमादो इमो होति ॥ २३२०. धम्मकहनिमित्तादी, तु पमादो तत्थ होति नायव्वो मलयवति - मगधसेणा, तरंगवइयाइ४ धम्मकहा ॥दारं ॥ २३२१. गह-चरिय-विज्ज-मंता, चुण्ण-निमित्तादिणा पमादेणं । नट्ठम्मी१५ संधयती१६ असंधयंती व सा न लभे ॥ २३२२. जावज्जीवं तु गणं, इमेहि नाएहि लोगसिद्धेहिं । अइपाल-वेज्ज-जोधे, धणुगादी भग्गफलगेणं१८ ॥ २३२३. खेलंतेण तु अइया'९, पणासिया जेण सो पुणो न लभे । सूलादिरुजा नट्ठा, वि लभति एमेव उत्तरिए ॥दारं ।। २३२४. जदि से सत्थं नटुं, पेच्छह से सत्थकोसगं गंतुं । हीरति कलंकितेसुं२०, भोगो जूतादिदप्पेणं ॥दारं ॥ १. एव (अ.स)। २. इंतो (स)। ता (अ.स)। ददातु (अ.स)। पण8 (अ)। मुणुमुणिंता (अ)। ७. ता ()। ८. ०याय (स)। ९. तरुणं (ब)। १०. उं(स)। ११. किह (अ)। १२. नट्ठा (स)। १३. सोहेति (ब)। १४. ० वइया उ()। १५. नट्ठम्मि य (स)। १६. संचयती (स)। १७. जोहे (ब)। १८. ० फलएहिं (ब, स)। १९. अतिया (अ)। २०. कलिकिएसु (ब)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy