SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ३० ] व्यवहार भाष्य ३०४. नत्थि' इहं पडियरगारे, खुलखेत्त उग्गमवि य पच्छित्तं । संकितमादी व पदे, जधक्कम ते तह विभासा ॥ ३०५. दव्वादिचतुरभिग्गह, पसत्थमपसत्थए दहेक्केक्के । अपसत्थे वज्जेउं, 'पसत्थएहिं तु आलोए'६ ॥नि.६५ ।। ३०६. भग्गघरे कुड्डेसु य, रासीसु य जे दुमा य अमणुण्णा । तत्थ न आलोएज्जा, तप्पडिवक्खे दिसा तिण्णि ॥नि.६६ ।। ३०७. अमणुण्णधन्नरासी, अमणुण्णदुमा य होति दव्वम्मि । भग्गघर-रुद्द-ऊसर, पवाय दड्ढादि खेत्तम्मि ॥ ३०८. 'निप्पत्त कंटइल्ले११, विज्जुहते१२ खार-कडुग-दड्डे य । अय-'तउय-तंब"३-सीसग, दव्वे धन्ना य अमणुण्णा'४ ॥ ३०९. पडिकुटेल्लगदिवसे५ वज्जेज्जा अट्ठमि च नवमिं च । छट्टिं च चउत्थिं च, बारसिं दोण्हं पि पक्खाणं१६ ॥नि.६७ ॥ ३१०. संझागतं रविगतं, विड्डे१७ संगह१८ विलंबिं च । राहुहतं गहभिन्नं, व वज्जए९ सत्तनक्खत्ते ॥ ३११. संझागतम्मि कलहो, होइ कुभत्तं विलंबिनक्खत्ते२० । विड्डेरे२९ परविजयो, आदिच्चगते अनिव्वाणी२२ ॥ ३१२. जं संगहम्मि२३ कीरति, नक्खत्ते तत्थ वुग्गहो होति । राहुहयम्मि य मरणं, गहभिन्ने सोणिउग्गालो२४ ॥ ३१३. तप्पडिवक्खे 'खेत्ते, उच्छुवणे सालि-चेंइयघरे वा'२५ । गंभीरसाणुणाए, पयाहिणावत्तउदए य ॥ १. न वि य (निभा ६३७८)। २. परिय० (अ, निभा)। ३. खेत्तं (स), खुलक्षेत्रं नाम मंदभिक्षं (मवृ)। ४. उज्जम० (अ)। विभासे (स)। ६. आलोयण मो पसत्थेसु (निभा ६३७९)। पाठांतरं रुद्देसु (अपा, स, मवृ)। ८. निभा ६३८०। १५. पडिकुव्वेल्लग० (ब), दिवस (स) इह इल्लप्रत्ययः प्राकृते स्वार्थे प्रतिकुष्टा इव प्रतिकुष्टेल्लकाः (मवृ)। १६. निभा ६३८३। १७. विड्डिर (ब)। १८. संगहं च (ब), सग्गहं (निभा ६३८४)। १९. वज्जेए ()। २०. विलंब० (अ.स)। २१. विद्देरे (अ)। २२. अणेव्वाणी (ब, निभा ६३८५)। २३. सग्गहम्मि (निभा ६३८६)। २४. लोहिउ० (ब, स)। २५. दव्वे खेते उच्छुवण चेइयधरे वा (निभा ६३८७) । १०. दड्ढा य (अ), दद्धा य (ब) निभा ६३८१ । ११. निपत्त कंटइवेल्ले (ब), निप्पत्तग कंदइले (अ)। १२. ०हरे (स)। १३. तउए तंबे (अ, मवृ)। १४. निभा ६३८२ में इसका उत्तरार्ध इस प्रकार है अय- तंब - तउय कयवर, दव्वे धण्णा य अपसत्था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy