SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ २२ ] १. २. ३. ४. २२८. २२९. २३०. - Jain Education International २३१. २३२. २३३. २३४. २३५. २३६. २३७. पडिसेविऍ दप्पेणं, कप्पेणं वावि 'अजतणाए उ” 1 न वि णज्जति वाघातो, कं वेलं होज्ज जीवस्स 11 तं न खमं खु पमातो, मुहुत्तमवि अच्छितुं ससल्लेणं । आयरियपादमू 'गंतूण समुद्धरे " सल्लं ॥ नहु सुज्झती ससल्लो, जह भणियं सासणे जिणवराणं । उद्धरियसव्वसल्लो, सुज्झति जीवो धुकलेसो ॥ अहगं च सावराधी', आसो विव पत्थितो गुरुसगासं । इयग्गा संखडि, 'पत्ते आलोयणा" तिविहा ॥ नि. ४९ ॥ सिग्घुज्जुगती आसो', अणुयत्तति" सारहिं न अत्ताणं । इय संजममणुयत्तति, वइयादि ११ अवंकितो साधू ॥ आलोयणापरिणतो, सम्मं संपद्धितो १२ गुरुसगासं । जदि अंतरा उ१३ कालं, 'करेति आराहओ सो उ१४ पक्खिय चउ संवच्छर, उक्कोसं बारसह समणुण्णा आयरिया, फड्डगपतिया १६ ॥ 1 तं पुण ओह - विभागे १७, दरभुत्ते ओह जाव भिन्नो उ तेण परेण विभागो, 'संभम-सत्थादि भयणा उ १९ ॥ नि. ५१ ॥ ओहेणेगदिवसिया, विभागतो एगऽणेग २१ दिवसा उ 'रत्तिं च २२ दिवसतो वा, विभागतो ओघतो दिवसं २३ ॥ नि.५२ ॥ विभागओ २४ अपसत्थे, दिणम्मि रत्तिं विवक्खतो वावि 1 1 आदिल्ला दोणि भवे, विवक्खतो होति ततिया उ२५ ॥ नि. ५३ ॥ ० णाओ (ब) । मातो इति अत्र दकारस्य लोपः प्राकृतत्वात् प्रमादतः (मवृ)। आसिड (मु) । गंतूणं उद्धरे (निभा ६३०९) । ० राही (ब)। इव (निभा ६३१०) । पच्छितो (अ), पच्छिउं (ब) । पत्तेयालो ० (स) । वासो (ब) । ५. ६. ७. ८. ९. १०. अणुवत्तति (निभा ६३११) । ११. वतियादि (अ) । १२. संपत्थितो (मु) । १३. य (ब) । १४. करेज्ज आराहओ तह वि (निभा ६३१२) ० हओ सो वि (ब)। । वरिसाण १५ विगडेंति ॥ नि.५० ॥ व्यवहार भाष्य १५. द्वादशभिवर्षैः सूत्रे षष्ठी तृतीयार्थे (मवृ)। १६. उ (अ), वि (निभा ६३१३) । १७. ओहविभागे इति प्राकृतत्वात् तृतीयार्थे सप्तमी (मवृ)। १८. तेनेत्यव्ययमनेकार्थत्वात् तत इत्यर्थे द्रष्टव्यम् (मवृ)। १९. ० सत्थादिसुं भइतं (निभा ६३१४) अ और स प्रति में इस गाथा के बाद अप्पा मूल... (गा. २३८) है। उसके बाद ओहेणेग.. (गा. २३६) विभागओ... (गा. २३७) गाथाएं हैं। २०. ओहे एगदि० (निभा ६३१५) । २१. णेग एग (अ) २२. रतिं पि (निभा), रात्रौ वा गाथायां द्वितीया सप्तम्यर्थे प्राकृतत्वात् For Private & Personal Use Only (मवृ)। २३. दिवसे अत्रापि द्वितीया सप्तम्यर्थे (मवृ)। २४. विभागेण (अ)। २५. गाथाओं के क्रम में निभा में यह गाथा अनुपलब्ध है। www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy