________________
३०२
सयम्भुकिउ पउमचरिउ
पञ्चचालीसमो संधि २.३ v. 1. सज्झे साध्ये । २.८ v. 1. मज्झारणुउ मध्ये क्षामः । २.९ v. 1. उवएसु उपदेशो मन्त्रः। ४.९ v. 1. अइवडउ श्रीमदणहिलबत्तनस्य नामेदम् । १०.५ v. 1. इंदु चन्द्रः। १०.१० v. 1. छुलुच्छुलु शीघ्र, उत्तावलकम् । १२.१४ रिह लेखा।
छायालीसमो संधि १.१ ५. 1. खइयाय ( ef. S.'s reading ) खचिते । ५:२ वाइणा वातस्यापत्येन । तमालयं अन्धकारगृहम् । ६.२ जुए युग्मे । ७.७ वहलपत्तलो घनपर्णः ।
सत्तचालीसमो संधि १.९ भुव etc. भूर्य, हस्ताश्च । णेत्त नेत्र, बस्त्रविशेष नयनश्च (?) । सुत्त सूत्र, यज्ञोपवीतश्च (!)। ४.४ v. 1. हरिहरु स्वर्गः । ४.५ पुण्णाय पुरुषे सर्प च । खरहितः प्रसिद्धवचनं पक्षे (१)। ११.८ v. 1. संवउरु (ef. P.'s reading.).
एकुणपण्णासमो संधि ४.८ सर गुणा बाणाश्च । ८.५ v. 1. णयपालएण नयपालदेशानाम् । १०.१ तियडइ तृ(त्रि)जटायैः । ११.१ धयरडगइ हंसगतिना (१). ११.७ गंमीरउ महत् । ११.८ रंखोलिर झात्कारः । ११.९ कंची चीर (?). १२.२ v. 1. हिम्मयलंछण मदकलङ्करहिता (?). १२.७ सेरी स्थिर । १३.११ v. 1. जूडि ( ef. P.'s reading )—केशजूडिका। १४.७ v. 1. अहिसारइ (cf. P.'s reading)—स्थापयति । १६.९ v. 1. भीसाणहं भीष्माणाम् । १७.२ णियाणे वि निदानेऽपि । १८.६ v. 1. कुसामउ (for कुदेवउ; cf. P.'s reading) कुसमयैः (१).
पण्णासपो संधि २.२ v. 1. णिरु णंदणु माया इव अतीव पुत्रो मातरं यथा स्मरति । सिहि मयूरः । २.३ पहु प्रभुः। ४.७ v. 1. पञ्चायारु प्रत्याख्यान इव । ५.१ v. 1. गुणग्धविउ ( ef. P.'s reading )—गुणैः भरितः। ६.९ v.1. पवंधहो ( for 'पवश्चहो ? )-विस्तारस्य । ७.९ v. 1. मोक्खसुहासेहिं मोक्षसुखासीनैरितिभाषितम् । ७.१० v. 1. सव्वु ( for चउ; cf. P's reading)-अहोरात्रि । ८.१० सुहासय शोभनहृदयानि । ९.६ v. 1. मेहली सीता। १०.५ कंचीदामु वस्त्रमाला । १०.६ हलीसमणोहरि सीता। ११.१३ v. 1. धूयवत्ति वघारितानि । सोवीरिहिं काञ्जिकैः। The Gloss figures in II 11 13b are to be adjusted according to this. १२.१०. v. 1. हत्थासोयणउ of. P.'s reading. The gloss is same as in P. १३.३ वासाणि व मार्ग इव (2).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org