________________
20३, 1-107४, १-१.]
सुन्दरकण्डं-छायालीसमो संघि [२०५
तक्खणे जे पण्णत्ति-वलेण विणिम्मियं वलं ।
रह-विमाण-मायङ्ग-तुरङ्गम-जोह-संकुलं ॥१॥ मेह-जालमिव विजुलुज्जलं पडह-मन्दलुद्दाम-गोन्दलं ॥२ धु वन्त-सय-सद्ध-संघर्ड धवल-छत्त-धुवन्त-धयवडं ॥३ मत्त-गिल्ल-गिल्लोल-गय-घडं कण्ण-चमर-चल्लन्त-मुहवडं ॥४ हिलिहिलन्त-तुरयाणणुब्भडं तुट्ट-फुट्ट-घंड-सुहड-सङ्कडं ॥५ कलयलारउग्घुट्ट-भड-थई । झसर-सत्ति-सव्वलि-'वियावडं ॥६ तं णिएवि पर चल-पलोडणे खोहु जाउ माहिन्द-पट्टणे ॥७ भड विरुद्ध सण्णद्ध दुद्धरा
परसु-चक्क-मोग्गर-धणुद्धरा ॥८ वद्ध-परिकराकार-भासुरा कुरुड-दिट्टि-दट्ठोट्ठ-णिटुरा ॥ ९
॥ घत्ता ॥ स-वलु महिन्द-सुउ सण्णहेवि महा-भय-भीसणु। हणुवहाँ अभिडिउ विज्झइरिहें जेम हुआसणु ॥ १०
[४] 'मरु-महिन्द-णन्दण-वलाण जायं महाहवं ।
चारु-जयसिरी-रामालिङ्गण-पसर-लाहवं ॥१ हणुव-हणहणाकार-भीसावणं भेट्ट-दुग्घोट्ट-संघट्ट-लोहावणं ॥२ खग्ग-खणखणाकार-गम्भीरयं जाय-किलिविण्डि-गुप्पन्त-वर-वीरेयं ॥३ भिउडि-भूभङ्गुराकार-रत्तच्छयं पहर-पन्भार-वावार-दुप्पेच्छयं ॥ ४ हक-मुक्तक हुङ्कार-लल्लक्कयं दन्ति-दन्तग्ग-लग्गन्त-पाइक्कयं ॥ ५ मिण्ण-वच्छत्थलुद्देस-विहललं णीसरन्तन्त-मालावली-चुम्भलं ॥ ६ तेत्थु वहन्तए दारुणे भण्डणे हणुव-माहिन्दि अभिट्ट समरङ्गणे ॥७ वे बि सुण्डीर-सवाय-सङ्घारणा वे वि मायङ्ग-कुम्भत्थलुद्दारणा ॥८ वे वि णह-गामिणो वे वि विजाहरा वे वि जस-कङ्किणो वे वि फुरियाहरा ॥
॥धत्ता ॥ पवण-महिन्दर्जहुँ णिय-णिय-वाहणेहिँ णिविट्ठहुँ ।
झुंझु समभिडिउ णावइ हयगीव-तिविट्ठहुँ ॥१० 3. 1 PS तक्खणेण. 2 Ps हरि. 3 Ps विजुलं वलं. 4 A °धूवन्त. 5 Ps °घण'. 6 P 8 °सव्वल.7 PS सुमहिंद.8 Fs करिकरा.
4. 1 PS भेड. 2 A °लेटावणं. 3 PS खणखणखणाकारगंभीरियं. 4 PS °वीरियं. 5 माहिंद. 6 PS °संधारणे. 7 PS °लुहारणे. 8 P महिंदसुयः 9 P 8 जुज्झे.
[३] १ म्यापितम्. [४] वायु-महिन्द्र-नन्दनौ. २ संग्रामे. ३ महिन्द्रपुत्रं माहिंद्रिः ।
सप० च. २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org