________________
कइराय-सयम्भुएव-किउ पउ म चरिउ
णमहं णवं-कमल-कोमल-मणहर-वर-वहल-कन्ति-सोहिल्लं । उसहस्स पाय-कमलं स-सुरासुर-वन्दियं सिरसा ॥१॥ दीहर-समास-णालं सद्द-दलं अत्थ-केसरुग्धवियं । वुह-महुयर-पीय-रसं सयम्भु-कव्वुप्पलं जयउँ ॥२॥
1 P. A. begins; ० । ॐ नमो वीतरागाय; s. begins: प० । णमो वीतरागांय नमः. 2 S A नमह. 3 SA नव. 4 After this Gatha s. gives the following seven stanzas' of a Jinendra-rudrāstaka and five laudatory stanzas: पापान्धकनिणांशं मकरध्वजलोभमोहपुरदहनं । तपोभमभूषिताङ्गं जिनेन्द्ररुद्रं सदा वन्दे ॥ १॥ संयमवृषभारूढं तपउग्रमहन्त(?)तीक्ष्णशूलधरे । संसारकरिविदारं जिनेन्द्ररुद्रं सदा वन्दे ॥२॥ विमलमतिचन्द्ररेषं विरचितसिल(?)शुद्धभावकपालं।व्रताचलशैलनिलयं जिनेन्द्ररुद्रं सदा वन्दे ॥१
गुणगणनरशिर(?)मालं दशध्वजोद्भूतविदितखटाङ्ग ।
तप(?)कीर्तिगौरिरचितं (?)जिनेन्द्ररुद्रं सदा वन्दे ॥ ४ ॥ सप्तभयडाम(?)डमरुकवायं अनवरतप्रकटसंदोहं । मनबद्धसर्पपरिकरं जिनेन्द्ररुद्रं सदा वन्दे ॥५॥ अनवरतसत्यवाचाविकटजटामुकुटकृतशोभं । हुङ्कारभयविनाशं जिनेन्द्ररुद्रं सदा वन्दे ॥ ६॥
ईशानशयनरचितं जिनेन्द्ररुद्राष्टकं ललितमे(भा?)वं च ।
यः पठति भावशुद्धस्तस्य भवेजगति संसिद्धिः ॥ ७॥ चउमुह-मुहम्मि सद्दो दन्तभदं(?) च मणहरो अत्थो। विणि वि सयम्भुकव्वे किं कीरइ कइयणो सेसो ॥१॥ चउमुहएवस्स सद्दो सयम्भुएवस्स मणहरा जीहा। भदासय-गोग्गहणं अज वि कइणो ण पावन्ति ॥२॥ जलकीलाएँ सयम्भू( ) चउमुहएवं च गोग्गह-कहाए । भदं च अत्थवोहे(मच्छवेहे?) अज वि कइणो ण पावन्ति ॥३॥ तावञ्चिय सच्छन्दो भमइ अवन्भंस-मञ्च (?त्त)-मायङ्गो। जाव ण सयम्भु-वायरण-अङसो[?तच्छिरे]पडइ ॥४॥ सच्छन्द(द)-वियङ-दाढो छन्द(न्दो)लङ्कार-णहर-दुप्पिच्छो ।
वायरण-केसरड्डो सयम्भुपञ्चाणणो जयउ॥५॥ 5 PA नालं, Sणाल. 65 रुग्धवियं. 7 P जयउं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org