________________
__ व्याख्या
॥२७७॥ मावश्यक-हारिभद्रीयवृत्तिः व्याख्या-उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति १, विनयः-गुरुशुश्रूषा सकारणमस्यास्तत्प्रधाना वा वैनयिकी २, अनाचार्यकं कर्म साचार्यकं शिल्पं,कादाचित्कं वा कर्म शिल्पं नित्यव्यापारः, 'कर्मजा' इति कर्मणो जाता कर्मजा ३, परिः-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापरार्थावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधाना वा पारिणामिकी ४, बुध्यतेऽनयेति-बुद्धिः-मतिरित्यर्थः, सा च चतुर्विधोका तीर्थकरगणधरैः, किमिति ?, यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्वादिति गाथार्थः ॥ औत्पत्तिक्या लक्षणं प्रतिपादयन्नाहपुत्वमट्टिमस्सुअमवेइअ तक्खणविसुद्धगहिअत्था । अव्वाहयफलजोगिणि बुद्धी उप्पत्तिआ नाम ॥ ९३९ ॥
बुद्ध्यत्मादात प्राक् स्वयमदृष्टोऽन्यतश्चाश्रुत: 'अवेदितः' मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः-यथावस्थितः गृहीतः-अवधारितः अर्थः-अभिप्रेतपदार्थो यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तरावापितं वाऽव्याहतमुच्यते, फलं-प्रयोजनम् , अव्याहतं च तत्फलं च अव्याहतफलं योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति-अव्याहतफलयोगा,अव्याहतफलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः ॥ साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयन्नाह
भरहसिल १पैणि २ रुक्खे ३ खुड्डग ४ पड ५ सरड ६ काग ७ उच्चारे ८।
गय ९ घयण १० गोल ११ खंभे १२, खुड्डग १३ मग्गित्थि १४ पइ १५ पुत्ते १६ ॥९४०॥ * पणः + मुद्रिका,
भरहसिल १ मिह २ कुकुड ३ तिल ४ वालुअ५ हथि ६ अगड ७ वणसंडे ८। पायस ९ अइआ १० पत्ते ११ खाडहिला १२ पंचपिअरो अ१३ ॥९४१॥ महुसित्थ १७ मुद्दि १८ अंके १९ अ नाणए २० भिक्खु २१ चेडगनिहाणे २२ ।
सिक्खा य २३ अत्थसत्थे २४ इच्छा य महं२५ सयसहस्से २६ ॥ ९४२॥ व्याख्या-आसामर्थः कथानकेभ्य एवावसेयः,तानि चामनि-उजेणीएणयरीए आसझो गामोणडाणं, तत्थेगस्स णडस्स भज्जा मया, तस्स य पुत्तो डहरओ, तेण अन्ना आणीया, सा तस्स दारगस्स न वट्टा, तेण दारएण भणियं-मम लहॅन पट्टसि, तहा ते करेमि जहा मे पाएसु पडिसित्ति, तेण रत्तिं पिया सहसा भणिओ-एस गोहो एस गोहोत्ति, तेण नायंमम महिला विणकृत्ति सिढिलो रागो जाओ. सा भणइ-मा पत्ता ! एवं करेहि. सो भणइ-मम लन वद्रसि. भणवट्टीहामि, ता लढें करेमि, सा वहिउमारद्धा, अन्नया छाहीए चेव एस गोहो एस गोहोत्ति भणित्ता कहिंति पुठो य छाहिं दंसेइ, तओ से पिया लजिओ, सोऽवि एवंविहोत्ति तीसे घणरागो जाओ, सोऽवि विसभीओ पियाए समं जेमेइ।अन्नया
उज्जयिन्या नगर्या भासनो ग्रामो नटाना, तत्रैकस्य नटस्य भार्या मृता, तस्य च पुत्रो लधुः, तेनाम्याऽऽनीता, सा तस्मिन् दारके न (सुछ) वर्तते, तेन दारकेण भणितं-मयि लष्टा न वर्तसे, तथा तब करिष्यामि यथा मे पादयोः पतिष्यसीति, तेन रात्री पिता सहसा भणितः-एषोऽधम एषोऽधमः (गोधः), तेन ज्ञातं-मम महिला विनष्टेति श्लथो रागो जातः, सा भणति-मा पुत्र ! एवं कार्षीः, स भणति-मयि सुन्दरा न वर्तसे, भणति-वत्स्ये, तदा खटं करोमि, सा वर्तितुमारग्धा, अन्यदा छायायामेवैष गोध एष गोध इति भणिवा केति पृष्टश्च छायां दर्शयति, ततस्तस्स पिता लज्जितः, सोऽपि एवंविध इति तस्यां धनरागो जातः, सोऽपि विषभीतः पित्रा समं जेमति । अन्यदा पियरेण समं उजेणि गओ, दिहा णयरी, निग्गया पियापुत्ता, पिया से पुणोऽवि अइगओठवियगस्स कस्सइ, सोवि सिप्पा. णईए पुलिणे उज्जेणीणयरी आलिहइ, तेण णयरी सचञ्चरा लिहिया, तओ रायाएइ,राया वारिओ,भणइ-मा राउलघरस्स मज्झेणं जाहि, तेण कोउहल्लेण पुच्छिओ-*सचञ्चरा कहिया, कहिं वससि ?, गामेत्ति, पिया से आगओ। राइणो य एगूपगाणि पंचमंतिसयाणि, एक मग्गइ, जो य सबप्पहाणो होजत्ति, तस्स परिक्खणनिमित्तं तं गाम भणावेइ, जहा-तुभं गामस्स बहिया महल्ली सिला तीए मंडवं करेह, ते अहण्णा, सो दारओ रोहओ छहाइओ, पिया से अच्छइ गामेण सम, ओसूरे आगओ रोयइ-अम्हे छुहाइया अच्छामो, सो भणइ-सुहिओऽसि, किह ?, कहियं, भणइ-चीसत्था अच्छह, हेछओ खणह खंभे य देह थोवं थोवं भूमी कया, तओ उवलेवणकओवयारे मंडवे कए रण्णो निवेइयं, केण कयं, रोहएण भरहदारएणं । एसा एयरस उप्पत्तिया बुद्धी। एवं सबेसु जोएजा।तओतर्सि रण्णा मेढओपेसिओ, भणिया य-एस पक्खेण
-
पित्रा सममुजयिनी गतः, रटा नगरी, निर्गतौ पितापुत्रौ, पिता तस्य पुनरपि भतिगतो विस्मृताय कस्मैचित्, सोऽपि शिप्रानयाः पुलिने सजयिनी नगरीमालिख ति, तेन नगरी स चत्वरा (सान्तःपुरा) आलिखिता, तत राजाऽऽयातः, राजा निवारितः,भणति-मा राजकुलगृहस्य मध्येन यासीः, तेन कौतूहलेन पृष्टः-स चत्वरा कथिता, क वससि , ग्राम इति, पिता तस्थागतः । राज्ञश्चैकोनानि पञ्चमस्त्रिशतानि एक मार्गयति, यश्च सर्वप्रधानो भवेदिति, तस्य परीक्षणनि मित्तं तं ग्राम भाणयति-यथा युष्माकं ग्रामस्य बहिष्टात् महती शिला तस्या मण्डपं कुरुत, तेऽतिमुपगताः, स दारको रोहकः क्षुधितः, पिता तस्य तिष्ठति ग्रामेण समं, उत्सूर्ये मागतो रोदिति-वयं क्षुधितास्तिष्ठामः, स भणति-सुखितोऽसि, कथं', कथितं, भणति-विश्वस्तास्तिष्ठत, अधस्तात् खनत स्तम्भांश्च दत्त स्तोक स्तोकं भूमिः कृता, ततः कृतोपलेपनोपचारे मण्डपे कृते राजे निवेदितं, केन कृतं !, रोहकेण भरतदारकेन । एषैतस्पीपत्तिकी बुद्धिः । एवं सर्वेषु योजयेत् । ततस्तेषां राज्ञा मेषः प्रेषितः, भणिताश्व-एष पक्षेणे-* किमेयं तए आलिहियं?, किंधारालं?, तेण गगरी (प्रत्य. अधिक) Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org