________________
पद्यानुक्रमणिका।
१०२ ११६
१०५
४६
[१२८]
२०९,
पिवेद्धटसहस्रं तु०
१६८, पुण्णे (ने) वाससहस्से० ८,१७७, पूर्णः स्वामिगुणैः स वीरधवलो० २३७, पृथुकार्तस्वरपात्रं
_[६८] पृथुप्रभृतिभिः पूर्व० प्रकाश्यते सतां साक्षात्. [१६४] प्रतापो राजमार्तण्ड० प्रतिभाधारिणोऽप्येषांक प्रहतमुरजमन्द्रध्वानवद्भिः० प्रायः सम्प्रति कोपाय० २४८, प्रियव्रतो नाम सुतो. श्रीणिताशेषविश्वासु० ११८, प्रौढश्रीरलका न जातपुलका० [११]
२१२, २१६,
७६ ३६
८६,
११३
१७४,
बभूव भूपतिस्तस्य० बलि गरुया गिरनार० बापो विद्वान् बापपुत्रोऽपि विन्दवः श्रीयशोवीर०
[१००]]
PREEEEEEEEEEEEEEEEEEEEESE
७२ । मन तंबोलु म मागि० [१०२] ८,७८ । मत्रीशकरसंसर्गात [१७२] | मन्दश्चन्द्रकिरीटपूजनरस०
२५८, ४१ मस्तकस्थायिनं मृत्युं० ९५ महालयो महायात्रा० १७२, १०२ महिवीढह सचराचरह ९७ महीमण्डलमार्तण्डे० [१२२]
महुकारसमा बुद्धा० ४३ मा जाण कीर जह.
माणुसडाँ दस दस दसा० ११६, मात्रयाप्यधिकं किश्चिन्न १७३, मानं मुश्च सरस्वति त्रिपथगे० मान्धाता स महीपति० मा मङ्कड कुरूद्वेगं० [४०] मालवस्वामिनः प्रौढ० [११२] मा स सन्धि विजानन्तु० मीनानने प्रहसिते. मुखे हारावाप्तिनयनयुगले. मुग्गमासाइ पमुहं० मुञ्जु भणइ मुणालवइ० मूलार्कः श्रूयते शास्त्रे मृगेन्द्रं वा मृगारिं वा० २३९, मृतका यत्र जीवन्ति० [५३॥ मृतो मृत्युर्जरा जीर्णा
मेदिन्यां लब्धजन्मा जितबलिनि० ३१, ३०
यच्छिन्नम्लेच्छकङ्काल [१४५]
यत्कङ्कणाभरणभूषित ३२
यत्र तत्र समये यथा तथा० १८७, ५२ यदनस्तमिते सूर्ये०
४८, यदपसरति मेषः कारणं. यदायं दुर्वारः किरति. [१७८] यदि नाम कुमुदचन्द्र० यदेतचन्द्रान्तर्जलद० यन्यूनं यत्र यन्नष्टं [१५०]
२३
४.
१६
१०८
२९
भजेन्माधुकरी वृत्ति भवबीजाङ्कुरजनना०
१८८, भवार्णवतरी ब्रह्मपुरी भीमसेनेन भीमोऽयं० [१४७] भुञ्जीमहि वयं भक्ष्यं० भूपालोजयपालोऽभूत [१३९] भूमि कामगवि ! खगोमय० १३६, भेकै कोटरशायिमिर्मतमिव० भेजेञ्चकीर्णतां नमः० भोगीन्द्र बहुधा पात्रं. २३८, भोजराज मया ज्ञातं.
७४, भोजे राज्ञि दिवंगतेऽतिबलिना० १२५, भोली मुन्धि म गव्वु करि० भोय एव गलि कण्ठलउ० भ्रातः! संवृणु पाणिनिप्रलपितं० १३९,
[४८]
२४
मग्गं चिय अलहन्तो.
११,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org