SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 3 10 ७६ प्रभावकचरिते इत्थं श्रीहरिभद्रसूरिगुरोश्चित्रं चरित्राद्भुतम् स्मृत्वा विस्मयकारणं पटुतरप्रज्ञालहृद्यं बुधाः । मादृक्प्राथमकल्पिकावलिधियां जीवातुपाथेयवत् शृण्वन्तु प्रकटं पठन्तु जयताच्चाचन्द्रसूर्यस्थिति ॥ २२२ ॥ श्रीचन्द्रप्रभसूरि पट्टसरसी हंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्र रोहण गिरौ श्रीहारिभद्री कथा श्रीनमुनीन्दुना विशदितः शृङ्गोऽयमष्टाधिकः ॥ २२३ ॥ * पुरुषोत्तम परमेष्ठिन् गिरीश गणनाथ विबुधवृन्दपते । प्रद्युम्न ब्रह्मरते सुमनोमय किमसि नहि तपनः ॥ २२४ ॥ ॥ इति हरिभद्रसूरिप्रबन्धः* ॥ ॥ ग्रन्थ ३५४ अ० ३ । उभयं २०४३ अ० ३ ॥ 1 BN पूज्यं । B आदर्श एवोपलभ्यते प्रबन्धसमाप्तिसूचिका पंतिरेषा ।
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy