SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २७ ४. कालकसूरिचरितम् । श्रीसीमंधरतीर्थेशनिगोदाख्यानपूर्वतः । इन्द्रप्रश्नादिकं ज्ञेयमार्यरक्षितकक्षया ॥ १५३ ॥ श्रीजैनशासनक्षोणीसमुद्धारादिकच्छपः । श्रीकालकप्रभुः प्रायात् प्रायादेवभुवं शमी ॥ १५४ ॥ श्रीमत्कालकसूरिसंयमनिधेवृत्तं प्रवृत्तं श्रुतात् . श्रुत्वात्मीयगुरोर्मुखादवितथख्यातप्रभावोदयम् । संदृब्धं मयका तमस्ततिहरं श्रेयःश्रिये जायताम् श्रीसंघस्य पठन्तु तच्च विबुधा नन्द्याच कोटीः समाः ॥१५५ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीकालकाख्यान श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गश्चतुर्थोऽभवत् ॥ १५६ ॥ ॥ इति श्रीकालकाचार्यप्रबन्धः ॥ ॥ ग्रंथान १५७ । अ० २३॥ उभयं ७३४ ॥ अक्षर ॥ १५ ॥ 10 * इयं समाप्तिसूचिका पंक्किोंपलभ्यते ACN आदर्शेषु ।
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy