SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकारकृता खकीया प्रशस्तिः । भास्वत्पात्रं कविमुनिवुधभ्राजितो राजसेव्यः सर्वेष्टार्थप्रदगुरुलसत्कल्पवृक्षावदातः। श्रीजैनांहिश्रयशुचि शिराः सिद्धिमद्भद्रशालो गच्छश्चान्द्रः सुरगिरितुलामश्नुवानः समस्ति ॥१॥ 5 प्रद्युम्नसूरिरिति तत्र पुरा बभूव मन्दारपादपतुलः कलितोरुशाखः। यत्सङ्गमामृतरसैर्बहवः सुधर्माधीशा भवन्ति सुधियः सुमनोभिरामाः ॥२॥ अल्लूसभायां विजिते दिगम्बरे तदीयपक्षः किल कोशरक्षकः। दातुं प्रभोरेकपटं समानयत् तमेकपढें जगृहे सुधीषु यः॥३॥ 10 शिष्योऽस्याभयदेवसूरिरभवजाड्यान्धकार हरन् गोभिर्भास्करवत् परां विरचयन् भव्याप्तवर्गे मुदम् । ग्रन्थो वा दम हार्णवोऽस्य विदितः प्रौढप्रमेयोर्मिभृत् दत्तेऽर्थ जिनशासनप्रवहणे सांयात्रिकाणां ध्रुवम् ॥ ४ ॥ 1N °वृक्षा(क्ष)खदात् (ता)। 20 जैनादित्रियभुवि । 3 N °मश्नुवान (नो)सम(मो)स्तिः। 4 N पादपतुला । 5 N 'वर्गेच्छदम् । 6 N प्रवहणे।
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy