________________
5
प्रभावकचरिते इद'महिपतिदम्भस्तम्भसंरम्भधीरं
धरणितलमिहेव स्थानमस्मद्विधानाम् ॥ २०१॥ इत्युक्त्वाऽथ प्रतीहार पटास्तृतधरातले । उपाविशद् विशां नाथः प्रमाथो दोषविद्विषाम् ।। २०२।। पर्षदोऽनुचितः कोऽयमितेि हस्तेन दर्शिते । कविराजे नृपोऽवादीदनादीनवगीर्भरः ॥ २०३॥ "एकाहविहितस्फीतप्रबन्धोऽयं कृतीश्वरः । क विराज इतिख्यातः श्रीपालो नाम मानभूः ।। २०४ ॥ श्रीदुर्लभसरोराजस्तथा रुद्रमहालये । अनिर्वाच्यरसैः काव्यैः प्रशस्तीरकरोदसौ ॥ २०५ ॥ महाप्रबन्धं चक्रे च वैरोचनपराजयम् । विहस्यः सद्भिरन्योऽपि नैवास्य तु किमुच्यते ॥ २०६ ॥ श्रुत्वेति स्मितमाधाय देवबोधकविर्जगौ । काव्यमेकं लसद्गर्वपर्वताधित्यकासमम् ॥ २०७ ।। ..
. तथा हिशुक्रः कवित्वमापन्नः एकाक्षिविकलोऽपि सन् ।
चाईयविहीनस्य युक्ता ते कविराजता ॥ २०८॥ अतिशीघे तथा गुम्फे भित्त्यन्तःपूरणाकृतौ । कोऽभिमानस्ततो धीमन्नेकमस्मद्वचः शृणु ॥ २०९॥ .
तद्यथाभ्रातामकुविन्द ! कन्दलयता वस्त्राण्यमूनि त्वया __ गोणीविभ्रमभाजनानि बहुशोऽप्यात्मा किमायास्यते । अप्येकं रुचिरं चिरादभिनवं वासस्तदासूत्र्यते
यन्नोज्झन्ति कुचस्थलात् क्षणमपि क्षोणीभृतां वल्लभाः॥२१०॥ समस्यां दुर्गमां कांचित् पृच्छतेति नृपोदिते । श्रीपाल ऊचिवानेकं स्फुटं शिखरिणीपदम् ॥ २११ ।।
10
15
.
__ 'कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनि' तत्पाठपृष्ट एवायमवदत्' कविनायकः । चरणत्रितयं वृत्ते को विलम्बोऽप्यमूहशि ॥ २१२ ॥
तद्यथाचिरं चित्तोद्याने चरसि च मुखाजं पिबसि च
क्षणादेणाक्षीणां विषयविषमुद्रां हरसि च । नृप ! त्वं मानादि दलयसि च किं कौतुककरः
कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनिः॥२१३ ॥ गृहाण चैकं मत्पाघे किंशब्दं व्यवहारतः । दौस्थ्यं यत्र भवेद् यस्याधमों न स तत्र किम् ॥ २१४ ।। निगद्यन्ते समस्याश्चामूदृश्यो विषमार्थकाः । एकपादा द्विपादा च त्रिपदी च बुधोचिता ॥ २१५ ॥ - किंशब्दबहलास्त्वेताः शून्यप्रश्ननिभा नृप ! । सहक्षा भणितेरस्य निन्द्या संसदि धीमताम् ॥ २१६ ।।
तथा हि(१) पौत्रः सोपि पितामहः। ..
(२) सहस्रशीषों पुरुषः सहस्राक्षः सहस्रपात् । 1 N इह महि। 2 N इत्युक्त्वा च । 3 A D प्रतीहारः। 4 N एकोहं विहित 15 N भूमिभः। 6 N कविराजिता । 7 N एवासाववदत् । 8 BN निंद्या कोविदसम्पदा ।
90