________________
१४. महाकविसिद्धर्षिचरितम ।
१२५ ततः सिद्धश्च तं ग्रन्थं वीक्षमाणो महामतिः । व्यमृशत् किमकार्य तन्मयाऽऽरब्धमचिन्तितम् ॥ १२७॥ कोऽन्य एवंविधो मागविचारितकारकः । स्वार्थभ्रंशी' पराख्यानैर्मणि काचेन हारयेत् ॥ १२८ ॥ महोपकारी स श्रीमान् हरिभद्रप्रभुय॑तः । मदर्थमेव येनासौ ग्रन्थोऽपि निरमाप्यत ॥ १२९ ॥
"आचार्यो हरिभद्रो मे धर्मबोधकरो गुरुः। . प्रस्तावे भावतो हन्त स एवाद्ये निवेशितः ॥ १३०॥
अनागतं परिज्ञाय चैत्यवन्दनसंश्रया ।
मदर्थं निर्मिता येन वृत्तिले लित वि स्तरा॥१३१ ॥ विषं विनिर्धूय कुवासनामयं व्यचीचरद् यः कृपया मदाशये ।
अचिन्त्यवीर्येण सुवासनासुधां नमोस्तु तस्मै हरिभद्रसूरये ॥ १३२ ॥" किं कर्ता च मया शिष्याभासेनाथ गुरुर्मम । विज्ञायैतन्निमित्तेनोपकर्तुं त्वाह्वयन्मिषात् ॥ १३३ ॥ 10 तदंहिरजसा मौलिं पावयिष्येऽधुनानिशम् । आगः वं कथयिष्यामि गुरुः स्यान्न ह्यनीदृशः ॥ १३४ ॥ 'ताथागतमतभ्रान्तिर्गता मे ग्रन्थतोऽमुतः। कोद्रवस्य यथा शस्त्राघाततो मदनभ्रमः॥ १३५॥ एवं चिन्तयतस्तस्य गुरुर्बाह्यभुवस्ततः । आगतस्तद् दृशं पश्यन् पुस्तकस्थां मुदं दधौ ।। १३६ ॥ नषेधिकीमहाशब्दं श्रुत सम्भ्रमादभूत् । प्रणम्य रूक्षयामास शिरसा तत्पदद्वयम् ॥ १३७॥ उवाच किंनिमित्तोऽयं मोहस्तव मयि प्रभो! कारयिष्यन्ति चैत्यानि पश्चात् किं मादृशोऽधमाः ॥१३८।। 15 उन्मीलादूषकाः स्फोटस्फुटा वदनविद्रुहः । स्वादविघ्नाचला दन्ताः कुशिष्याश्च गताः शुभाः॥१३९॥ आहूतो मिलनव्याजाद् बोधायैव ध्रुवं प्रभो! । हारिभद्रस्तथा ग्रन्थो भवता विदधे करे ॥ १४॥ भग्नभ्रमः कुशास्त्रेषु प्रभुं विज्ञपये ततः । स्वस्यान्तेवासिपाशस्य पृष्ठे हस्तं प्रदेहि मे ॥ १४१ ॥ देवगुर्वाद्यवज्ञोत्थमहापापस्य मे तथा । प्रायत्तिश्चं प्रयच्छाद्य दुर्गतिच्छित् कृपां कुरु ।। १४२ ॥ अथोवाच प्रभुस्तत्र करुणाशरणाशयः । आनन्दाश्रुपरिश्रुत्या परिक्लिन्नोत्तरीयकः॥ १४३ ॥ मा खेदं वत्स! कास्त्विं को वनीवच्यते न वा । पानशौण्डैरिवाभ्यस्तकुतर्कमदविह्वलैः ॥ १४४॥ नाहं त्वां धूर्त्तितं मन्ये यद्वचो विस्मृतं न मे । मदेन विकलः कोऽपि त्वां विना प्राक्श्रुतं स्मरेत् ॥१४५॥ वेषादिधारणं तेषां विश्वासायापि सम्भवेत् । अतिभ्रान्ति च नात्राहं मानये तव मानसे ॥ १४६ ॥ प्रख्यातवप्तकः प्रज्ञाज्ञातशास्त्रार्थमर्मकः । कः शिष्यस्त्वादृशो गच्छेऽतुच्छे मच्चित्तविश्रमः ॥ १४७ ॥ इत्युक्तिभिस्तमानन्द्य प्रायश्चित्तं तदा गुरुः । प्रददेऽस्मै निजे पट्टे तथा प्रातिष्ठिपञ्च तम् ।। १४८॥ 25 स्वयं तु भूत्वा निस्सङ्गस्त्वङ्गद्रङ्गभुवं तदा । हित्वा प्राच्यर्षिचीय तपसेऽरण्यमाश्रयत् ॥ १४९ ॥ कायोत्सर्गी कदाप्यस्थादुपसर्गसहिष्णुधीः । कदापि निर्निमेषाक्षः प्रतिमाभ्यासमाददे ॥ १५० ॥ कदाचित्पारणे प्रान्ताहारधारितसंवरः । कदाचिन्मासिकाद्यैश्च तपोभिः कर्म सोऽक्षपत् ॥ १५१॥ एवंप्रकारमास्थाय चारित्रं दुश्चरं तदा । आयुरन्ते विधायाथानशनं स्वर्ययौ सुधीः ॥ १५२ ॥ इतश्च सिद्धव्याख्याता विख्यातः सर्वतोमुखे । पाण्डिये पण्डितमन्यपरशासनजित्वरः ॥ १५३ ॥ 30 समस्तशासनोद्योतं कुर्वन् सूर्य इव स्फुटम् । विशेषतोऽवदातैस्तु कृतनिर्वृतिनिर्वृतिः ॥ १५४ ॥ असंख्यतीर्थयात्रादिमहोत्साहैः प्रभावनाः । कारयन् धार्मिकैः सिद्धो वचःसिद्धिं परां दधौ ॥ १५५ ॥
20
10 °भ्रंशैः। 2 N मदोपकारी। 3 AC एवाद्यनि । 4 N तथागतमति। 5A दूषला। 6 C स्तदा। 7 N प्रख्यातवक्तृकप्रज्ञा । 8N विभ्रमः।9N शंबरम् ।