SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 30 १०४ प्रभावकचरिते त्रैकाल्यं द्रव्यषङ्कं नवपदसहितं जीव-षट्काय लेश्याः पंचान्ये चास्तिकाया व्रत समिति गति - ज्ञान - चारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः प्रत्येति श्रद्धधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ॥ ५९० ॥ अथ देवतत्त्वम् अर्हन् सर्वार्थवेदी यदुकुलतिलकः केशवः शंकरो वा विभ्रगौरीं शरीरे दधदनवरतं पद्मजन्माऽक्ष सूत्रम् । बुद्धो चालं कृपालुः प्रकटितभुवनो भास्करः पावको वा रागाद्यैर्यो न दोषैः कलुषितहृदयस्तं नमस्यामि देवम् ॥ ५९९ ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोष कलुषः स चेद् भवानेक एव भगवन् ! नमोऽस्तु ते ॥ ५९२ ॥ मदेन मानेन मनोभवेन क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ ५९३ ॥ प्राई मुणिहि वि अंतडी तिं मणिअडा गणंति । अखयनिरंजणि परमपइ अज्जवि तउ न लहंति ॥ ५९४ ॥ अथ गुरुतत्त्वम् - पंचमहव्वयजुत्त पंचपरमिट्ठहिं भत्तउ । पंचिदियनिग्गहणु पंचविसय जु विरत्तउ ॥ पंचसमिर निव्वहणु पगुणगुणु आगमसत्थिण । कुविहि कुगह परिहरइ भविय बोहिय परमत्थिण ॥ बालीसदोससुद्धासणिण छव्विह जीवह अभयकरु । निम्मच्छरु केसरि कहइ फुड तिगुत्तिगुत्तु सो मज्झ गुरु ।। ५९५ ।। कुक्खी संबल चत्तधण निच्चुवलंबिय हत्थ । एहा कहवि गवेसि गुरु तारणह समत्थ ॥ ५९६ ॥ दोवि गिहत्था धडहड वच्चई को किर कस्स य पत्तु भणिज्जइ । सारंभी सारंभं पुज्जइ कद्दमु कद्दमेण किम सुज्झइ ॥ ५९७ ॥ इत्यादिसद्गुरोर्वाक्यैः प्रीणितो हृदयंगमैः । ध्यानं प्रपार्य पप्रच्छ किंचित् सन्दिग्ध मे मनः || ५९८ ।। अनन्ताः प्राणिनो मुक्तिं यदि प्राप्ता नृलोकतः । रक्तो भवेत् स पूर्णत्वान्मुक्तौ स्थानं च नास्ति तत् ॥५९९ ॥ गुरुराह महासत्त्वाज्ञातजैनगिरामयम् । आलापं ( प ) शृणु दृष्टान्तमत्र श्राव्यं विपश्चिताम् ॥ ६०० ॥ तथा हिआसंसारं सरियासएहि हीरंत रेणुनिवहेहिं । पुहवी न निट्ठिय च्चिय उदही वि थली न संजाओ ॥ ६०१ ॥ उल्लसत्पुलकाङ्कुरो दूरीकृतकुवासनः । प्राह वाक्पतिराजोऽथ राजा यो ब्रह्मवेदिनाम् ॥ ६०२ ॥ इयन्तं समयं यावद् भ्रान्ताः स्मो मोहलीलया । परमार्थपरामर्शिधर्म्मतत्त्वबहिष्कृताः ॥। ६०३ ॥
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy