________________
10
15
१०२
प्रभावकचरिते यथा दुष्कृतिलोकस्य वयं दण्डमकृष्महि । तथा स्वस्यापि किं नैव कुर्मः कर्मच्छिदाकृते ॥ ५४० ॥ गुरुराह स्मितेनाथ विमृश त्वं हि चेतसा । निबद्धं कर्म चित्तेन चित्तेनैव विमोच्यते ॥ ५४१ ॥ स्मार्त्तानात(र्ति )भिदे पृच्छ प्रायश्चित्तानि पाप्मनाम् । यतः स्मृतिषु सर्वेषां मोक्ष ऊचे मनीषिभिः॥५४२॥ वेदान्तोपनिषत्तत्त्वश्रुतिस्मृतिविशारदाः । तत्राहूयन्त भूपेन स्तूपेन न्यायनाकिनः ॥ ५४३ ॥ यथावृत्तं मनःशल्यं जगदे तत्पुरस्तदा । ततस्ते स्मृतिवाचालास्तथ्यं शास्त्रानुगं जगुः ॥ ५४४ ॥ आयसीं पुत्रिका वह्निध्मातां तद्वर्णरूपिणीम् । आश्लिष्यन्मुच्यते पापाच्चाण्डालीसङ्गसम्भवात ॥ ५४५॥ श्रुत्वेति भूपतिः कारयित्वा तां कथितक्रमात् । आनाय्य तत्र सज्जोऽभूत् तदालिङ्गनहेतवे ॥ ५४६ ॥ वेगादागत्य पाञ्चालीमाश्लिष्यंस्तां स्वसिद्धये । पुरोधों-बप्पभभ्यिां भूपतिर्भुजयोधृतः ॥ ५४७ ॥ आह श्रीबप्पभहिश्च स्थिराधार ! स्थिरो भव । मा कोटिंभरमात्मानं नाशयेथा मुधा सखे!॥ ५४८।। उक्तश्चैकाग्रचित्तेन साहसानन्यवेश्मना । भवता कर्म चित्तेन बद्धमुन्मोचितं त्वया ।। ५४९ ॥ अस्य पापस्य मुक्तोऽसि कृष्णाभ्रादिव भास्करः। द्योतिष्यसे सतामन्तर्मुश्च तत्कर्म दुष्करम् ॥ ५५०॥ आनन्दितः प्रभोर्वाग्भिरिति तत्याज कुप्रहम् । इति ज्ञाते च हर्षोऽत्र पुनर्जात इवाभवत् ॥ ५५१ ॥ अमात्यैर्नगरे तत्र सर्वद्धर्यालंकृते कृते । गजगन्धर्वसन्दोहरथ्यापादातिसंवृतः ॥ ५५२ ॥ पट्टहस्तिशिरस्थानापासनस्थे मुनीश्वरे । रोमगुच्छातपत्रादिप्रक्रियाप्रकटप्रभे ॥ ५५३ ।।
प्रविवेश विशामीशः स्वयं श्रीश इव श्रिया । सुराणामप्यपूर्वेण पुरमत्युत्सवेन सः ॥-त्रिभिर्विशेषकम् । ६१८. इतो वाक्पतिराजश्व तं दृष्ट्वा राजवैकृतम् । निर्बन्धान्नृपमापृच्छय वैराग्यान्मथुरां ययौ ।। ५५५ ॥
धर्माख्यावसरेऽन्येद्युः प्रभुभूपालमूचिवान् । धर्मतत्त्वानि पार्षद्यमानितानि विवृत्य सः ।। ५५६ ॥ नवनीतसमं विश्वधर्माणां करुणानिधिम् । 'सन्याद्यमाहतं धर्म परीक्षापूर्वकं श्रय ॥ ५५७ ॥
राजा प्राहाहतो धर्मो निर्वहत्येव मादृशाम् । परीक्षायां परं शैवधर्मे चेतोऽलगद् दृढम् ॥ ५५८ ॥ 20
त्वदुक्तो नीरमानेष्ये कुम्भेनामेन रङ्गतः । परं मा माममुं धर्म त्याजयिष्यसि सौहृदात् ॥ ५५९ ॥ न मुञ्चे पैतृकाचारं वच्मि किंचिञ्च वः पुरः । चेद्रोषं नहि धत्तात्र गुरुरोषाद्विभीः श्रिये ॥ ५६० ॥
तेति' गुरुणा प्रोक्ते "नृपः प्राह स्मितं दधन् । बोधयेयुभवन्तोऽपि बालगोपाङ्गनादिकम् ॥ ५६१ ॥ कोविदं नैव शास्त्रार्थपरिकर्मितधीसखम् । रम्भाफलं यथा भक्ष्यं न तु निम्बफलं तथा" ॥ ५६२ ।। शक्तिश्चेद्भवतामद्य मध्ये मथुरमागतम् । पुराणपुरुषं नित्यं चित्ते ध्यायन्तमद्भुतम् ॥ ५६३ ॥ यज्ञोपवीतवीताङ्गं नासाग्रन्यस्तदृष्टिकम् । तुलसीमालया लीढवक्षःस्थलमिलास्थितम् ॥ ५६४ ॥ श्रीकृष्णगानसत्तृष्णवैष्णव ब्राह्मणावृतम् । पुत्रजीवकमालाभिर्मण्डितोरःस्थलं किल ॥ ५६५ ॥ वराहस्वामिदेवस्य प्रासादान्तरवस्थितम् । वैराग्यातिशयात्तत्र कृतप्रायोपवेशनम् ॥ ५६६ ॥ प्रतिबोध्य तदा जैनमते स्थापयत द्रुतम् । वाक्पतिराजसामन्तं पर्यङ्कासनसंस्थितम् ॥ ५६७ ॥
-पंचभिः कुलकम् । तैश्चाभ्युपगतेऽशीतिं चतुर्भिरधिकां तदा । सामन्तानां बुधानां च सहस्रं प्रेषयन्नृपः॥ ५६८ ॥ आचार्यैः सह ते प्रापुस्त्वरितं शीघ्रवाहनैः । मथुरां तत्र चाजग्मुर्वराहस्वामिमन्दिरे ।। ५६९ ॥ पूर्वाख्यातोदितावस्थं परमात्मस्थचेतनम् । ददृशुः सूरयो भूभृत्पुमांसश्च तमादरात् ॥ ५७० ॥ तत्र श्रीबप्पभट्टिश्च त्रयीस्तवनतत्परम् । काव्यवृन्दमुदाजहे तस्य चेतः परीक्षितुम् ॥ ५७१ ॥
25
1A महर्षिभिः। 2 A पुरोधा 1 3 N यशःश्रिया। 4 A °निधेः। 5 N संत्याज्य । 6 N परीक्षायाः। 7 N लगेदृढं। 8A कुंभनासेन। 9 N ब्रूतेऽथ । 10 A नृपे। 11 N तथा निंवफलं न तु ।