SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ १८९ त्रयोदशं परिशिष्टम् संस्खडि करेइ । पभासे अव्वुए य पव्यए जत्ताए संखडी कीरति । पायीणवाहो सरस्सतीए, तत्थ आणंदपुरगा जधाविभवेणं वज्रति सरए ।" इति चूर्णी विशेपचूर्णी च ॥ विभागः ३ पत्रम् ८८३ टि०७ (३) देशविदेशेषु जैनदर्शनसङ्खडियात्रादि ताश्च सङ्खडयो द्विधा-सम्यग्दर्शनभाविततीर्थविषया मिथ्यादर्शनभाविततीर्थविषयाश्च । तत्र प्रथममाद्यासु गन्तव्यम् , यत आह उजेत णायसंडे, सिद्धसिलादीण चेव जत्तासु । सम्मत्तभाविएसुं, ण हुंति मिच्छत्तदोसा उ ॥ ३१९२॥ उजयन्ते ज्ञातखण्डे सिद्धशिलायामेवमादिषु सम्यक्त्वभावितेषु तीर्थेषु याः प्रतिवर्ष यात्रा:सङ्खडयो भवन्ति तासु गच्छतो मिथ्यावस्थिरीकरणादयो दोषा न भवन्ति ॥ ३१९२ ॥ विभागः ३ पत्रम् ८९३ (४) आवाहमहादि होहिंति णवग्गाई, आवाह-विवाह-पव्वयमहादी 10 ॥४७१६ ॥ आवाह-विवाह-पर्वतमहादीनि प्रकरणानि 'नवाग्राणि' प्रत्यासन्नानि भविष्यन्ति। आवाहः-वध्वा वरगृहानयनम् , विवाहः-पाणिग्रहणम् , पर्वतमहः प्रतीतः, आदिशब्दात् तडाग-नदीमहादिपरिग्रहः । विभागः ४ पत्रम् १२६९ मथुरायां भण्डीरयक्षयात्रायां कम्बल-शवलो वृषभी घाटिकेन-मित्रेण जिनदासस्यानापृच्छया वाहिती, तन्निमित्तं सञ्जातवैराग्यौ श्रावकेणानुशिष्टौ भक्तं प्रत्याख्याय कालगतौ नागकुमारेषूपपन्नों ॥५६२७॥ विभागः ५ पत्रम् १४८९ थूभमह सहिसमणी, वोहियहरणं तु निवसुताऽऽतावे । मज्झेण य अकंदे, कयम्मि जुद्धण मोएति ॥ ६२७५॥ महुरानयरीए थूभो देवनिम्मितो, तस्स महिमानिमित्तं सट्टीतो समणीहिं समं निग्गयातो । रायपुत्तो य तत्थ अदूरे आयावंतो चिट्ठइ । ताओ सड्ढी-समणीओ बोहिएहिं गहियातो तेणंतेणं आणियाओ । ताहिं तं साहुं दट्ठणं अकंदो कओ। तओ रायपुत्तेण साहुणा जुद्धं दाऊण मोइयाओ ॥ विभागः ६ पत्रम् १६५६ [१३ आपणा:-हहाः] (१) पणि-विपणी दाणे वणि-विवणि दारसंलोए। ॥ ३२७८ ॥ "वणि-विवणि" त्ति इह ये बृहत्तरा आपणास्ते पणय इत्युच्यन्ते, ये तु दरिद्रापणास्ते विपणयः; यद्वा ये आपणस्थिता व्यवहरन्ति ते वणिजः, ये पुनरापणेन विनाऽप्यूर्द्धस्थिता वाणिज्यं कुर्वन्ति ते विवणिजः । विभागः३ पत्रम् ९१८ (२) कुत्रिकापणाः तत्र च मूल्य विभागादि कुत्ति पुढवीय सण्णा, जं विजति तत्थ चेदणमचेयं । गहणुवभोगे य खमं, न तं तहिं आवणे णत्थि ॥ ४२१४ ॥ 'कुः' इति पृथिव्याः संज्ञा, तस्याः त्रिकं कुत्रिकं-स्वर्ग-मर्त्य-पाताललक्षणं तस्यापण:-हट्टः कुत्रिकापणः। किमुक्तं भवति? इत्याह-तत्र' पृथिवीत्रये यत् किमपि चेतनमचेतनं वा द्रव्यं सर्वस्यापि लोकस्य ग्रहणो For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy