SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०६ त्रयोदशपरिशिष्टस्य विषयानुक्रमः । (१०) कुणालानगरी (११) कुसुमनगरम् (१२) कोङ्कणदेशः (१३) कोण्डलमिण्ठपुरम् (१४) कोशलापुरी (१५) गोल्लविषयः (१६) चीनाजनपदः (१७) डिम्भरेलकम् (१८) ताम्रलिप्तीनगरी (१९) तोसलिदेशः (२०) तोसलिनगरम् (२१) दक्षिणापथः (२२) द्रविडजनपदः (२३) द्वारिकापुरी (२४) द्वीपवेलाकुलम् (२५) धर्मचक्रभूमिका (२६) नेपालविषयः (२७) पाटलीपुत्रनगरम् (२८) पाण्डुमथुरा पाश्चात्यजनपदश्व (२९)पूर्वदेशः (३०) प्रतिष्ठानपुरम् (३१) प्रभासतीर्थम् (३२) भिल्लमालदेशः (३३) मृगुकच्छपुरम् (३४) मगधाजनपदः (३५) मथुरानगरी (३६) मलयदेशः(३७) महाराष्ट्रदेशः (३८) यवनविषयः (३९) राजगृहनगरम् (४०) लाटविषयः (४१) शैलपुरम् (४२) सिन्धुदेशः (४३) सिन्धुसौवीरदेशः (४४) सुमनोमुखनगरम् (४५) सुराष्ट्रादेशः (४६) स्थूणानगरी _[११ गिरि-नदी-सरः-तडागादि] (१) अर्बुदपर्वतः (२) इन्द्रपदः-गजाग्रपदगिरिः (३) उज्जयन्तगिरिः सिद्धिशिला धारोदकं च (४) ऐरावती नदी (५) गङ्गा-सिन्धू नद्या (६)प्राचीनवाहः सरखती च (७) बन्नासा-महिरावणनद्यौ (८) ऋषितडागं सरः (९) भूततडागम् (१०) ज्ञातखण्डम् [१२ सङ्खडी-यात्रा-अष्टाहिकामहादि] (१) सङ्घडिशब्दस्यार्थः (२) देशविदेशेषु जैनेतरदर्शनसङ्खडि-यात्रादि (३) देशविदेशेषु जैनदर्शनसङ्खडि-यात्रादि (४) आवाहमह-पर्वतमह-विवाहमह-तडागमह. नदीमा-भण्डीरयक्षयात्रा-थूभमहाः [१३ आपणाः-हट्टाः] (१) पणि-विपणी (२) कुत्रिकापणाः तत्र च मूल्य विभागादि ३) कौलालिकापण:-पणितशाला (४) रसापणः (५) कोट्टकम् [१४ नाणकानि-सिक्ककाः] [१५ वस्त्रादिसम्बद्धो विभागः] (१) वस्त्रपञ्चकम् (२) सुरायाः प्रकाराः (३) सहस्रानुपातिविषम् [१६ प्राकृतव्याकरण विभागः] [१७ मागधभाषामयानि पद्यानि ] [१८ लौकिका न्यायाः]] (१) को ठुकचक्रपरम्परन्यायः (२) छागलन्यायः (३) वणिग्न्यायः [१९ आयुर्वेदसम्बद्धो विभागः] (१) महावैद्यः अष्टाङ्गायुर्वेदस्य निर्माता च (२) रोग-औषधादि [२० शकुनशास्त्रसम्बद्धो विभागः] [२१ कामशास्त्रसम्बद्धो विभागः] [२२ ग्रन्थनामोल्लेखाः] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy