SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०५ ।। अर्हग ।। त्रयोदशपरिशिष्टस्य विषयानुक्रमः [१ वृत्तिकृतोर्मङ्गलादि] । [७ वानमन्तर-यक्षादि] (१) श्रीमलयगिरिसृरिकृतं मङ्गलमुपोद्धातग्रन्थश्च (१) ऋषिपालो वानमन्तरः (२) श्रीक्षेमकीर्तिसूरिकृतं मङ्गलमुपोद्घातग्रन्थश्च । (२) कुण्डलमेण्ठो वानमन्तरः (३) घण्टिकयक्षः [२ वृत्तिकृतः श्रीक्षेमकीः प्रशस्तिः] (४) भण्डीरयक्षः [३ जैनशासनम्] (५) सीता हलपद्धतिदेवता [४ जैनचैत्य-धर्मचक्र-स्तूपादि] [८ विद्यादि] (१) साधर्मिक-मङ्गल-शाश्वत-भक्तिचैत्यानि १) आभोगिनी विद्या (२)धर्मचक्रम् (२) अश्व-महिष-दृष्टिविषसोत्पादनादि (३) यन्त्रप्रतिमा (४) जीवन्तखामिप्रतिमाः [९ जनपद-ग्राम-नगरादिविभागः] [५ जैनस्थविराचार्या राजानश्व] (१) आर्या-ऽनार्यजनपद-जात्यादि (१) श्रेणिकराजः (२) मण्डलम् (२) चण्डप्रद्योतराजः (३) जनपदप्रकारौ (३) मौर्यपदव्युत्पत्तिः चन्द्रगुप्तश्चाणक्यश्च (४) ग्राम-नगर-खेट-कर्बट-मडम्ब-पत्तना-ऽऽकर(४) मौर्यचन्द्रगुप्त-बिन्दुसारा-ऽशोक कुणाल द्रोणमुख-निगम-राजधानी-आश्रम-निवेशसम्प्रतयः सम्बाध-घोष-अंशिका-पुटभेदन सङ्कराः (५) सम्प्रतिराजः आर्यमद्दागिरि-आर्यसुहस्तिनौ च । (५) सूत्रपातानुसारेण ग्रामस्य प्रकाराः (६) आर्यसुहस्तिः आर्यसमुद्र आर्यमङ्गुश्च (६) प्राकारभेदाः तत्स्थानानि च (७) आर्यवज्रखामी (७) भिन्न भिन्नजनपदेषु धान्यनिष्पत्तिप्रकाराः (८) कालकाचार्याः तत्प्रशिष्यः सागरश्च (८) पणितशाला भाण्डशाला कर्मशाला पचनशाला (९) कालकाचार्या गर्दभिल्लश्च इन्धनशाला व्याघरणशाला च (१०) शालवाहननृपः (११) पादलिप्ताचार्याः [१० विशिष्टग्राम-नगर-जनपदादि] (१२) मुरुण्डराजः (१) अन्ध्र जनपदः (१३) सिद्धसेनाचार्याः (२) अवन्तीजनपदः (१४) लाटाचार्यः (३) आनन्दपुरम् (४) उज्जयिनी नगरी [६ वारिखलादिपरिव्राजकादयः] (५) उत्तरापथः (१) वारिखलपरिव्राजका वानप्रस्थतापसाश्च (६) कच्छदेशः (२) चक्रचरः (७) काञ्चीनगरी (३) कर्मकारभिक्षुकाः (८) काननद्वीपः (४) उडङ्कर्षिः ब्रह्महत्याया व्यवस्था च (१) कुणालाजनपदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy