________________
भाष्यगाथाः २३७६-८१] प्रथम उद्देशः ।
प्रतिलेखनां कुर्वन्तो द्वारे चिलिमिलिकां कुर्वते, मा सागारिका उत्कृष्टोपधि द्राक्षुः मा वा उड्डञ्चकान् कार्युरिति कृत्वा, "उभयमंडलि" त्ति समुद्देशनमण्डल्यां खाध्यायमण्डल्यां चोड्डाहरक्षणार्थम्, "इत्थीसागारिय?" त्ति स्त्रीरूपप्रतिबद्धायां च वसतौ 'स्त्रीसागारिकाणामालोको मा भूत्' इत्येतदर्थ चिलिमिली दीयते, "सागारिए" ति सागारिकद्वारे चिन्त्यमाने एतत् कारणजातं चिलिमिलिकाग्रहणे द्रष्टव्यम् । “घाणाऽऽलोग ज्झाए" ति स्वाध्यायद्वारे यत्र मूत्र-5 पुरीषादेरशुभा घ्राणिरागच्छति, शोणित-चर्बिकाणां वा यत्रालोकः, चेटरूपाणि वा यत्र कुतूहलेनालोकन्ते तत्र चिलिमिलीं दत्त्वा स्वाध्यायः क्रियते । मक्षिका-डोलादयो वा प्राणिनो यत्र बहवः प्रविशन्ति, डोलाः-तिड्डका उच्यन्ते, तत्र प्राणदयार्थमेतासामेव चिलिमिलिकानामुपभोगः कर्त्तव्य इति ॥ २३७९ ॥ उभओसहकज्जे वा, देसी वीसत्थमाइ गेलन्ने ।
10 __ अद्धाणे छन्नासइ, भओवही सावए तेणे ॥ २३८० ॥ उभयं-संज्ञा-कायिकीलक्षणं चिलिमिलिकया आवृतो ग्लानः सुखं व्युत्सृजति, 'औषधकार्ये वा' औषधं वा तस्य प्रच्छन्ने दातव्यम् , ‘मा मृगो अवलोकन्ताम्' इति कृत्वा, अतश्चिलिमिलिका दातव्या । एवं "देसि" ति यत्र देशे शाकिन्या उपद्रवः सम्भवति तत्र ग्लानः प्रच्छन्ने धारयितव्यः । विश्वस्तो वा ग्लानः प्रच्छन्ने सुखमपावृतस्तिष्ठति । आदिशब्दाद् दुग्धा- 15 दिकं ग्लानार्थमेव गीतार्थेन स्थापितम् , तच दृष्ट्वा ग्लानो यदा तदा वा अभ्यवहरेदिति कृत्वा तत्रान्तरे चिलिमिलिका दीयते यथाऽसौ तन्न पश्यति । एवमादिको ग्लानत्वे चिलिमिलिकानामुपभोगः । अध्वनि प्रच्छन्नस्थानस्याभावे चिलिमिलिकां दत्त्वा समुद्दिशन्ति वा सारोपधिं वा प्रत्युपेक्षन्ते । श्वापदेभ्यो वा यत्र भयं स्तेनेभ्यो वा यत्रोपधेरपहरणशङ्का तत्र दण्डकचिलिमिलिकया कटकचिलिमिलिकया वा दृढं द्वारं पिधाय स्थीयते ॥ २३८० ॥
छन्न-वहणट्ठ मरणे, वासे उज्झक्खणी य कडओ य ।
उल्लुबहि विरल्लिंति क, अंतो बहि कसिण इतरं वा ॥ २३८१ ॥ 'मरणे' मरणद्वारे यावद् मृतकं न परिष्ठाप्यते तावत् प्रच्छन्ने चिलिमिलिकया आवृतं ध्रियते । तथा दण्डकचिलिमिलिकया मृतकमुत्क्षिप्य वहनं कर्त्तव्यम् । तथा वर्षासु जीमूते वर्षति यस्या दिशः सकाशात् "उज्झक्खणीय" ति पवनप्रेरिता उदककणिकाः समागच्छेयुः 25 तस्यां कटकचिलिमिली कर्तव्या, वर्षासु वा भिक्षाचर्यादौ गतानां वृष्टिकायेनार्दीकृतमुपधिं रज्जुचिलिमिलिकायां 'विरल्लयन्ति' विस्तारयन्तीत्यर्थः । तत्र यः कृत्स्नः-सारोपधिस्तम् 'अन्तः' मध्ये विस्तारयन्ति, इतरः-अकृत्लः स्वल्पमूल्य उपधिस्तं बहिर्विस्तारयन्ति । एनां पञ्चविधां चिलिमिलिकामगृहृतोऽधारयतश्चतुर्लघुकाः, या च ताभिर्विना संयमा-ऽऽत्मविराधना तन्निष्पनमपि प्रायश्चित्तम् ॥ २३८१ ॥ तथा
___30 १ "टोला तिड्डया" इति चूर्णी विशेषचूर्णौ च ॥ २ गाः पश्येयुः' इति भा० का० ॥ ३ "देसि त्ति जधा गोल्लविसए डाइणिभएण गिलाणो ण पायडिजई" इति विशेषचूर्णी ।। ४°वाः सम्भवन्ति तत्र डे० ॥ ५ अथ साध्वीरधिकत्यात्रैव विशेषमाह का० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org