________________
बृहत्कल्पसूत्रसंशोधनकृते सङ्गहीतानां प्रतीनां सङ्केताः।
ले.
कां०
भा० पत्तनस्थभाभापाटकसत्कचित्कोशीया प्रतिः । त० पत्तनीयतपागच्छीयज्ञानकोशसत्का प्रतिः । डे० अमदावादडेलाउपाश्रयभाण्डागारसत्का प्रतिः । मो० पत्तनान्तर्गतमोंकामोदीभाण्डागारसत्का प्रतिः ।
पत्तनसागरगच्छोपाश्रयगतलेहेरुवकीलसत्कज्ञानकोशगता प्रतिः ।
प्रवर्तकश्रीमत्कान्तिविजयसत्का प्रतिः । ता० ताडपत्रीया मूलसूत्रप्रतिः भाप्यप्रतिर्वा । ( सूत्रपाठान्तरस्थाने सूत्रप्रतिः,
भाप्यपाठान्तरस्थाने भाप्यप्रतिरिति ज्ञेयम् ।) प्र० प्रत्यन्तरे (टीप्पणीमध्योद्धृतचूर्णिपाठान्तः वृत्तकोष्ठकगतपाठेन सह यत्र प्र० इति
स्यात् तत्र प्रत्यन्तरे इति ज्ञेयम् , दृश्यतां पृष्ठ २ पंक्ति २७-३२ इत्यादि ।) मुद्यमाणेऽस्मिन् ग्रन्थेऽस्माभिर्येऽशुद्धाः पाठाः प्रतिषूपलब्धास्तेऽस्मत्कल्पनया संशोध्य ( ) एतादृवृत्तकोष्ठकान्तः स्थापिताः सन्ति, दृश्यतां पृष्ठ १० पति २६, पृ० १७ पं० ३०, पृ० २५ पं० १२, पृ० ३१ पं० १७, पृ० ४० पं० २४ इत्यादि । ये चास्माभिर्गलिताः पाठाः सम्भावितास्ते [ ] एतादृक्चतुरस्रकोष्ठकान्तः परिपूरिताः सन्ति, दृश्यतां पृष्ठ ३ पंक्ति ९, पृ० १५५०६, पृ० २८ पं० ५, पृ० ४९ पं० २६ इत्यादि ।