SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कारिका १९..] उक्ति व्यक्तिप्रकरणम् । ३१ अथाष्टानां विवक्षायामुक्तयो लिख्यन्ते । तत्र; पूर्वेण परेषु सप्तसु युक्तेषु द्वे उक्ती यथा'को ए काह• करत को ईहां काह पढ काहें का किह का. पासु• काहां' – कोऽयं किं [ १० ३६-१ ] कुर्बन् कोऽत्र किं पठति के कस्मै कुतुः कुत्र !, छात्रोऽयं गुरुसेवा अयमत्र · शास्त्रं पुस्तकेनात्मने पण्डितादालये । १। 5 'काह करत को हां काह पढ [ काहें ] का किंह का पास काहां ककरें' - किं कुर्वन् कोऽत्र किं पठति केन कस्मै कुतः कुत्र कस्य ?, गुरुसेवां छात्रः शास्त्रं पुस्तकेनात्मने पण्डितादालये द्विजस्य । २ । - एवमादयो अन्या अपि अष्टविवक्षोक्तयो नवसंख्याः प्रयोज्याः ॥ छ ॥ नवानां विवक्षायामेकैवोक्तिः । यथा - " को ए काह करत को काह पढ काहें का किहूं का पास काहां ककरें – क एष किं 10 कुर्वन् कः किं पठति केन कस्मै कुतः कुत्र कस्य ?, छात्रोऽयं गुरुशुश्रूषामसौ शास्त्रं पुस्तकेनात्मने पण्डितादाश्रमे ब्राह्मणानाम् । १ । एवमत्रोक्तीनामेकादित एकाशीतिर्दर्शिता । अनेनैव च क्रमेण पञ्चशतान्येकादशोत्तराणि प्रयोज्य बालानां दर्शयितव्यानि । - आमंत्रणपदविवक्षायां चैता उक्तयस्तत्सहिताः प्रयोज्याः । यथा .." अहो को तुं' - भोः कस्त्वम् ?, देवदत्तोऽहमित्यादि ॥ छ ॥ अथ दशानामप्यर्थानामुक्ति - प्रत्युक्ती भुजङ्गप्रयाताभ्यां यथा सखे ब्रूहि कस्त्वं चिरं किं च कुर्वन् लिखेत् कः किमत्रेदृशं केन कस्मै । [ १० ३६-२ ] कुतः कुत्र कस्येति लोकोक्तिरेषा यदैकत्र वाच्ये दशानां विवक्षा ॥ . अहं विप्रपुत्रः पठन्नेव शास्त्रं लिखामि स्वयं पाणिनैवात्मने खात् । गुरोः प्राप्य तिष्ठन् गृहेऽस्यैव रम्ये प्रयोगप्रकाशं य ( ज ) गत्वार्थहेतुम् ॥ इदमुक्तिव्यक्तिशास्त्रं प्रयोगप्रकाशापरनामधेयमित्यर्थः । सविशेषणेषु च विवक्षितेषु तत्सहिताः प्रयोज्याः । यथा को ए मुंडें मुंडे दीर्घी चूलीं धोती परिहें' - कोऽयं मुण्डितत्सुण्डो दीर्घचूडः परिहितधौतवस्त्रः ?, विद्यार्थी । · Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002503
Book TitleUkti Vyakti Prakarana
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1952
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy