SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ दामोदरविरचितं [ कारिका - ५०] दातृ-ग्राहकसमयः स्वहस्तदानं च साक्षिणस्तदनु । तेषां स्वहस्तदानं लेखकनामाथ संकलनम् ॥ ४५ ॥ पालकपत्रं च तथा दायकहस्तेऽथ पालकस्यापि । अन्योऽन्यसमयपालननिबन्धनं सस्वहस्तं च ॥ ४६ ॥ पञ्चा (ञ्च) नामित्वमिदं पत्रं साधारणं प्रमाणं स्यात् । एकं द्रयङ्गोज्झितमपि भवेत् प्रमाणं कृतं शिष्टैः ॥४७॥ [ १०३, पा०२ ] यतु स्वल्पफलं स्यात् कतिपयदिवसोपयोगिशिष्टकृतम् + पत्रं तत् स्मरणार्थं प्रमाणमुपयुक्तनामधनम् ॥ ४८ ॥ इत्युक्तमृणाssदाने पत्रं वृद्ध्या परत्र तु विशेषः । क्रय-बंन्धकादिपत्रे यस्तमहमुदाहृतौ वक्ष्ये ॥ ४९ ॥ लेखपत्र लिखनक्रमानुगाः पञ्जिकोपगतपट्टचीरकाः । शासनं च किल भुण्डिकान्यथा सत्तु तत्र तदुदाहरिष्यते ॥ ५० ॥ ॥ इति दामोदरोदीरितोक्तिव्यक्तिकारिकाः समाप्ताः ॥ ** - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002503
Book TitleUkti Vyakti Prakarana
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1952
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy