SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् मेम क्षेत्रे' बीजमुत्पादयेत् । न चैकपुत्रमविनीतं राज्ये स्थापयेत् । बहूनामेकसंरोधः पिता पुत्रहितो भवेत् । अन्यत्रापद ऐश्वर्य ज्येष्ठभागि' तु पूज्यते ॥ कुलस्य वा भवेद्राज्यं कुलसङ्को' हि दुर्जयः । अराजव्यसनाबाधः शश्वदावसंति क्षितिम् ॥ ॥ इति विमयाधिकारिके सप्तदशमोऽध्यायः ॥ छ ॥ * [ अपरुद्धवृत्तम् । ] विनीतो राजपुत्रः कृच्छ्रवृत्तिरसदृशे कर्मणि नियुक्तः पितरमनुवर्तेत अन्यत्र प्राणार्धप्रकृतिकोपपातकेभ्यः । पुण्ये कर्मणि' नियुक्तः पुरुषमधिष्ठातारं याचेत । पुरुषाधिष्ठितस्तु सविशेषमादेशमनुतिष्ठेत् । अभिरूपं च कर्मफलमौपायनिकं च लाभं पितुरुप- । नाययेत् । 10 १ देव्याम् । २ राजाईम् । ३ आहार्यबुद्धिमपि स्थापयेत् । बुद्धिमतोऽभावे दुर्बुद्धिमेकं न स्थापयेत् । अविनीतस्तु सर्वव्यसनास्पदत्वाद्राज्यमात्मानं च नाशयति । ४३ ४ विरक्तानाम् । ५ पितुर्हितत्वेऽहिभयाभावात् भिन्नमतत्वात् बहूनां पुत्राणामपि हितो भवेत् । परस्परं संघर्षेण विनयग्रहणात् । ६ यदि कुष्ठध्याध्यादिका आपद्भवति तदा कनिष्ठभाग्यपि भवति । राज्यं पूज्यते न्याय्यत्वात् । ७ ज्येष्टस्य भवतीत्यर्थः । ८ कुलस्येति बहूनामित्यर्थः । सौभ्रातृत्वे सति रामयुधिष्ठिरादीनामिव राज्यं भवेत् । ९ भिन्नकुलानामपि । १० * ११ * १२ * १३ * १४ यत्र स्वल्पबलो बलीयसि प्रेष्यते विनाशः संपद्यतामिति । ५५ न्याय्ये समाहर्तृस्वादौ परीक्षार्थम् । * १६ १७ आदिष्टशदधिकैः फलैः सहितम् । १८ * १९ * 1s भागी तु; भागस्तु; Jvl भागिति । 2s राजपुत्ररक्षणं सप्तदशोऽध्यायः; J प्रथमेsधिकरणे राज सप्त; व प्रथमाधिकरणे सप्त राज | 3 sJG 'विनीतो' नास्ति | 4 sJG बाधक | 5 svlJ कोपक । 6 SJG पुण्यकर्मणि । 7 sJd च । 8 svl avl अविरुद्धं । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy