SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् कर्मणामारम्भोपायः पुरुषद्रव्यसम्पत् देशकालविभागौ' विनिपातप्रतीकारः कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः। तानेकैकशः पृच्छेत् स-[२४ द्वि.] मस्तांश्च हेतुभिश्चैषां मतिप्रविवेकान् विद्यात् । अवाप्तार्थः कालं' नातिकामेत् । न दीर्घकालं मन्त्रयेत् । नं तेषां पेक्षीयैर्येषामपकुर्यात् । मन्त्रिपरिषदं द्वादशामात्यां कुर्वीतेति मानवाः। षोडशेति बार्हस्पत्याः। विंशतिमित्यौशनसाः । यथासामर्थ्यमिति कौटल्यः। ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः। अकृतारम्भमारब्धानुष्ठानमनु"ष्ठितविशेष नियोगसम्पदं च कर्मणां कुर्युः। अनासन्नस्सह पत्रसंप्रेष! २५ प्र.]णेन मन्त्रयेत् । आसन्नैः सह कार्याणि पश्येत् । इन्द्रस्य हि मंत्रिपरिषद् ऋषीणां सहस्रं स तच्चक्षुस्तस्मादिन्द्रं" सहस्राक्षमाहुः। १ तन्मतिभिराममतिशोधनार्थं च । उक्तं च आदायादाय मंत्रिभ्यो ज्ञानं ज्ञानेन शोधयेत् । पीतमाचमनेनेव तोयं तोयेन बुद्धिमामिति ॥ २ कालातिपत्तिर्हि कायरसं पिबतीयुक्तः । ३ मंत्रभेदभयात् । ४ दुर्योधनः पांडवपक्षपातिना विदुरेणेव । ५ अभिहितमंत्रिव्यतिकरेण मंत्रिपरिषदपिकर्तव्येत्याह । तत्र संख्या प्रत्याचार्यविप्रतिपत्तिः। ६ द्वादशराजकमंडलचरितनिरूपणाय । ७ अरिविजिगीषु मध्यमोदासीनेषु । एकेन निर्णेतुमशक्यत्वादादरायं च द्वौ द्वाविति मन्यते। ८ भादरनिरूप्ये मंडलचतुष्टये मंत्रित्रयं कृत्वा विंशतिमिति ।। ९ यदि पुरुषांस्तद्वृत्तये अर्थ लब्धं समर्थस्तदा सहस्रमंत्रिपरिकल्पिता परिषद् कुर्यादिति भावः । मंत्रिपरिषद्विधेयमाह ।। १० स्वपक्षं स्वमंडलं परपक्षमितराश्रय...... कृत्याकृत्यपक्षोपग्रहपाड्गुण्योपदेशादिना तथा। १५ पुरुषबाहुल्यम् । १२ कार्यादिव्यवहितैः पत्रसंप्रेषणेन कार्यप्रेरणपुरःसरणेन...... । १३ पारिषदैः सह कार्याणि तंत्रावापगतानि निरूपयेत् । १४ अनेनैतदभिहितं भवति । यथा राजा शास्त्रचक्षुश्चारचक्षुरेवं मंत्रिचक्षुरपि भवति । 1 SJG विभागः। 2 J एकैकं मतं प्रविशेद्विद्वान् । 3 JG कामयेत् । 4 SIG मन्त्रयेत । 5s च तेषां; 7 च तेषां च; G न च तेषां। 6 8 1ः, svl a पक्ष्यः; J रक्षेत् । 7 SIG मन्त्रयेत। 8 sv] अनासन्नेः। 9 SIG आसन्नस्सह कार्याणि पश्येत् । अनासभेस्सह पत्रसंप्रेषणेन मन्त्रयेत । 10s 'स' नास्ति । 11 SIG इमं । 12 $JG व्यक्षं सहस्रा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy