SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सटिष्पनकं कौटलीयमर्थशास्त्रम् , 'योगपद्यात्तु कर्मणामनेकत्वादनेकस्थ [त्वाच देशकाला त्ययो मा भूदिति परोक्षममात्यैः कारयेदित्यमात्यकर्म । पुरोहितमुदितोदितकुलँशीलं सांगे वेदे दैवे निमित्ते दण्डनीत्यां चाभिविनीतमापदां देवमानुषीणां अंथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत । तमाचार्य शिष्यः पितरं पुत्रो भृत्यः स्वामिनमिव चानुवर्तेत । ब्राह्मणेनैधितं क्षत्रं मंत्रिमंत्राभिमंत्रितम् । जयत्यजितमत्यंतं शास्त्रानुंगमशस्त्रितम् ॥ इति विनयाधिकारिके नवमोऽध्यायः ॥ छ । मन्त्रिपुरोहितोत्पत्तिः॥ . [उपधाभिश्शौचाशौचज्ञानममात्यानाम् ।] • • मंत्रिपुरोहितसर्खः सामा १३ द्वि.न्येष्वधिकरणेषु स्थापयित्वा आमा- 10 त्यानुपधाभिः शोधयेत् । पुरोहितमयाज्ययाजनाध्यापने नियुक्तममृष्यमाणं राजीवक्षिपेत् । सेसत्रिभिः शपथपूर्वमेकैकममात्यमुपजापयेत् । अधार्मिकोऽयं राजा साधुधा AAAAAAna २ अथर्वविहितप्रतिविधानैः । ३ दंडनीत्याभिहितैः सामादिभिः। ४ अनेन परस्परानुकूलता दर्शिता । ५ पुरोहितेन । ब्राह्मणवचनं च ब्राह्माणानुष्ठानतत्परताख्यापनार्थ तेन वृद्धिं नीता। ६ 'कर्तृ' इप्ति शब्दस्योपरि लिपीकृतम् । अपरा विप्पमी पृष्ठस्याधोभागे लिखिता । यथा__ 'क्षत्रेण ब्रह्मसंपृष्टं क्षनं च ब्रह्मणा सह । उदीर्णे दहतः शत्रून् वनानीवाभिमारुतौ ॥' ७ कर्म। ९ मंत्रिपुरोहितादिसख इति दृष्टव्यम् । सेनापतियुवराजयोरप्यत्रोपयोगदर्शनात् । लोह. कारोपकरणन्यायेन पुराणैर्मध्यादिभिरभिनवाः परीक्ष्यन्ते । १० त्रिवर्गभयालंबनाभिरुपजापोक्तिभिः । ११ असहनतया प्रतिपद्यमानम् । स्वामिसंकेतादेव परीक्ष्याणां परीक्षार्थम् । १३ सपुरोहितो बहिरवस्थितः । १४ पूर्वमेव शपथानमात्यं कारयित्वा यश्च ......... सः स्थितस्त्वं स्थित एवानभिमतेपि न मंत्रभेदः कर्तव्यः । १५ * 1 SI अयोग'; svl यौगं। 2 SJG षडङ्गे। नास्ति । 5 SG शौचयेत् । 6 svl शापथ । 3 svl; J; Jvl °नुगत। 4 svl 'सखः' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy