SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सटिप्पनकं कौटलीयमर्थशास्त्रम् [अमात्योत्पत्तिः।] सहाध्यायिनोऽमात्यान् कुर्वी त दृष्टशौचसामर्थ्यत्वात् इति भारद्वाजः। ते ह्यस्य विश्वास्याः भवन्तीति ॥ ने] ११ प्र.)ति विशालाक्षः । सहक्रीडितत्वात् परिभवन्त्येन[म् ।ये. । ह्यस्य गुह्यसधर्माणस्तानमात्यान् कुर्वीत । समानशीलव्यसनत्वात् । ते ह्यस्य मर्मज्ञभयान्नापराध्यन्तीति ॥ . साधारणो दोष इति पाराशराः । तेषामपि मर्मज्ञभयात्कृताकृतान्यनुवर्तेत' ॥ यावद्भयो गुह्यमाचष्टे जनेभ्यः पुरुषाधिपः । अवशः कर्मणा तेन वश्यो भवति तावताम् ॥ य एनमापत्सु प्राणाबाधयुक्तास्वनुगृहीयुस्तानमात्यान् कुर्वीत । दृष्टानुरागत्वात् । नेति पिशुनः भक्तिरेषा* न बुद्धिगुणः। संख्यातार्थेषु कर्मसु नियुक्ता ये यथादिष्टमर्थ सविशेषं वा कुर्युस्तानमात्यान्कुर्वीत । दृष्टगुणत्वात् ॥ 15 नेति कौणपदेन्तः । अन्यैरमात्यगुणैरयुक्ता ह्येते । पितृपैतामहानमात्यान् कुर्वीत । दृ[११ द्वि.]ष्टावंदानत्वात् । ते ह्येनमपचरन्तमपि न त्यजन्ति । सगंधत्वात् । अमानुषेष्वपि चैतत् दृश्यते गावो ह्यसगंधं गोगणमतिक्रम्य सगंधेष्वेवावतिष्ठन्ते इति ॥ नेति वातव्याधिः । ते ह्यस्य सर्वमवगृह्यं स्वामिवत्प्रचति । तस्मा, न तत्र दंडप्रणयनं करोति सः। २ स्वप्राणदानेन रक्षेयुः। ४ * ५ कुणपदंतः शांतनुर्गगावापात्पूतिदंतोऽभूत्तस्थापत्यं भीष्मः ।। ६ दृष्टं पितृ.........कालेऽवदानमुपधाशुद्धिर्मेषाम् । दैङ् शोधनेऽसा धातो रूपमिदम्। ७ द्वितीयोपि हेतुः। ८वापारुष्यादिभिरुद्वैजयंतमपि । ९ गंधः परिचयजनितस्नेहः संवासाभ्यासजा प्रीतिः समानो गंभः सगंधः।। .१० सर्वमाक्रम्य प्रभुमात्रमेनं स्थापयित्वा स्वामिवनचरंति । तदेवं महानन्न दोषः। तमाचोकं वटवृक्षप्ररोहेव प्रकृतिः स्कंधनाशिनी । अमात्याख्यद्वियोगेन भवेन्मूलोपघातिनी ॥ ...वित्तविकारिणीति वचनात् । 1 J मर्मज्ञत्नभयात् । 2 SIG एष दोषः। 3 पराशरः। 4 sJG °त्वादिति। 5ssa त्वादिति। 6SIG °°7 J18 SJG प्रचरन्तीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy