SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७२ मत्स्य' शिशुमारादि • मातुलादि मातृबन्धु क्षेत्रभूताया देव्या ज्ञातिः मानुषाग्निः शस्त्रहतस्य शूलप्रोतस्य वा नरस्य वामपार्श्वकायां कल्माष वेणुनिर्मथनोत्पन्नो मानुषोऽभिः मायायोगविद् स्तंभमोहादिप्रयोगविद् मिथ्याचार' द्यूतादिव्यसन मुण्ड शाक्याजी वादि मुण्डा आईतबुद्धभिक्षुक्यः सटिप्पनकं कौटलीयमर्थशास्त्रम् मुष्कक पुष्पवन्दाक मुष्कके जातपुष्पोपलक्षितो वंदाक विग्रह अंतः कोपादिक विधवा स्वतंत्रा विनय प्रत्युत्थान विनयादि ० विप्रकृतम् विरुद्धं प्रकर्षेण कृतम् Jain Education International ५५ | वैदेहकव्यञ्जनः विदेहराजधानानुष्ठानाद् वैदेहकव्यंजनः ४० ४२ | वृद्ध क्षीणशुक्र ५० ४८ २७ १९ ४२ २१ व्यञ्जनसख कार्यादिव्यंजनानां सखा भूत्वा ४४ व्यावहारिक' पुरव्यवहारे नियुक्त' सगंध ः गंधः परिचयजनितस्नेहः संवासाभ्यासजा प्रीतिः समानो गंधः सगंधः सत्रि विद्यमानमपि त्रायति गोपायतीति सत्र छद्म तद्विद्यते यस्य स गृहामात्य २० सन्निधा २१ सभा समायान्ति गोष्ठ्यां जना यस्यां सा सभा २४ समवाय प्रेक्ष्योत्खादिषु यत्र जनाः समवयंति १९ २१ याचनक' कृतक ३४ ४ योगपान' मदनीयविरेचनीयोषधयुक्तपान ४१ योगपुरुष' तीक्ष्णरसदादि राष्ट्रप्रमाणम् परस्य तदनुरूपकोश परिच्छित्त्यर्थं लाभे चोत्तमस्य प्रतिग्रहार्थं राष्ट्रप्रमाणम् ३४ राष्ट्र मुख्य ग्रामकूटमहत्तरादि लोकयात्राविद् लोकव्यवहारविद् चनेचर' मुण्डतापसबौद्धजैन ' वर्ण' रागसमुदाय वाक्यपूजन' दूतवाक्यस्य साधकमिति वाक्य विप्रेक्षणम् परवाक्याकर्णनम् वास' सुगंधकल्पः धूप° वास्तुक' वास्तुविद्याविद् २३ ५३ ३५ संज्ञा ५४ ५४ ४९ वार्ता वृत्तिरेव वार्ता जगद्वृत्तिहेतुत्वात् कृष्यादिका ५० ३६ | समाहूतपराजितः समाहूय व्यवहारे पक्षपातात्पराजितः २६ ५५ समुहानं कर्तुकामः विक्षिप्तानि बलान्यैकत्र कर्तुकामः सुप्त निद्रालुब्धत्व' स्तम्भ° मिथ्याभिमानादविनय स्त्रीनिवेश' सुभगकुलस्त्रीगृहाणि संचाराः सत्र्यादयश्च कुब्जादयः संचरति संचारयति चारमिति । संकेतितवांग विकार' शरीरविन्यासकल्पिता संज्ञा संबन्धि यौनादि संबंध संविष्टः शय्यामारूढः संसर्ग' यौनसंबंध' संसर्गविद्या संसृज्यन्ते जना यस्यां सा संसर्गविद्या गीतनृत्यादिका ४ ३७ | संस्था सम्यगेकस्मिन् स्थाने स्थिता २१ शस्त्रिः निग्रहकर्ता ८ श्वेता गिरिकर्णिका २७ | हेड' चित्रवधादिराबाध १२ For Private & Personal Use Only २४ ३७ २९ १४ ५० २१ १९ ३६ ५२ ४७ ३७ २० २० ५५ ५० २५ www.jainelibrary.org
SR No.002502
Book TitleArthashastra aparnama Rajsiddhanta
Original Sutra AuthorKautilya Acharya
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy