SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ विषय: [७] सप्तमं परिशिष्टम् कुमारपालप्रतिबोधसङ्क्षेपे विषयदिग्दर्शनानामकाराद्यनुक्रमणिका । अणहिलपाटकपुरवर्णनम् । उज्जयन्तासन्नगिरिवर्णनम् । गुरुतत्त्वोपदेशः ग्रन्थकारकृता प्रस्तावना । चौलुक्यवंशीयराजावलीवर्णनम् । कुमारपालवंशवर्णनम् । कुमारपालस्य धर्मस्वरूपजिज्ञासा । कुमारपालस्य हेमचन्द्रसूरिपार्श्वे गमनम् । कुमारपालस्य जीवदयाभिरुचिः । कुमारपालस्य सर्वग्रामनगरेषु राजादेशप्रेषणेन जीवदयाप्रर्वतना । कुमारपालस्य द्यूतपरित्यागः, राज्येऽपि तन्निषेधः । कुमारपालं प्रति सूरिपदत्तो देवपूजोपास्तिविषकोपदेशः । कुमारपालस्य तीर्थयात्राकरणम् । कुमारपालस्य शत्रुञ्जयतीर्थयात्रावर्णनम् । कुमारपालाय हेमसूरिप्रदत्तो दानोपदेशः । कुमारपालस्य हेमचन्द्रसूरिं प्रति स्वभिक्षाग्रहणप्रार्थना, राजपिण्डग्रहणे सूरेर्निषेधश्च । कुमारपालस्य सत्रागारपौषधशालादिकरणम् । तपोव्रतविषयकोपदेशः । Jain Education International For Private & Personal Use Only पत्रम् २५० २७४ २७० २४८ २५१ २५२ २५३ २६१ २६२ २६३ २६४ २६८ २७३ २७७ २७८ २८० २८१ २८३ www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy