SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ [६] षष्ठं परिशिष्टम् कुमारपालप्रतिबोधसङ्क्षपे उल्लिखितकथानकानामकाराद्यनुक्रमणिका । पत्रम् कथानकम् अमरसिंहादिकथानकानि अशोककथा कुन्दकथानकम् गोधनकथानकम् जयद्रथकथानकम् जीवमन:करणसंलापकथा चन्दनबालादीनां कथानकानि दशार्णभद्रकथा देवपालादिकथानकानि नरदेवकथानकम् नलचरितम् नन्दनकथा विषयः जीवदयाविषये २६२ वेश्यावचनविपाकविषये २६६ जीवदयाप्रवर्तनाविषये २६४ मानजयविषये २९४ भोगोपभोगविरमणविषये २८९ कविसिद्धपालकथिता अप्रभंशभाषानिबद्धा २९५ दानविषये २८० विषयजयविषये २९७ देवोपासनाविषये २६८ अतिथिसंविभागविषये २९१ द्यूतविषये - २६४ नमस्कारमाहात्म्ये २९६ परिग्रहविरतिविषये २८८ मायाजयविषये २९४ देशावकाशिकव्रतविषये २९१ नागकथानकम् नागिनीकथा पवनञ्जयकथानकम् 1. शताथिककविसोमप्रभाचार्यकृतकुमारपालप्रतिबोधनामकबृहत्प्राकृतग्रन्थस्य ऐतिह्यसारात्मकसक्षेपे एतानि कथानकनामान्युल्लिखितानि । विशेषजिज्ञासुभिः श्रीसोमप्रभाचार्यविरचितकुमारपालप्रतिबोधग्रन्थे एतानि कथानकानि दृष्टव्यानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy