SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ [ ४ ] चतुर्थं परिशिष्टम् कुमारपालप्रबोधप्रबन्धान्तर्गतानां जीवव्यवस्थापनाषट्त्रिंशिकानामकाराद्यनुक्रमणिका । पेद्याङ्कः ३३८ ३५८ 13 ३४८ 9 ३४४ 36 ३७१ 18 ३५३ 5 ३४० 20 ३५५ 29 ३६४ 34 ३६९ 2 ३३७ 31 ३६५ 4 ३३९ 21 ३५६ 22 ३५७ 16 ३५१ 24 ३५९ 1. आंग्ललिप्यां जीवव्यवस्थापनाषट्त्रिंशिकानां पद्याङ्काः पाण्डुलिप्यां च कुमारपालप्रबोधप्रबन्धान्तर्गतानां उद्धरणपद्यानां पद्याङ्काः सन्ति । पद्यांश: अक्खयमणंतमउलं अत्थस्स ऊहबुद्धी अस्थि ति निव्वियप्पा अणिदियगुणं जीवं अणुमाणुसिद्धं अमओ अ होइ जीवो अविणासी खलु जीवो आयाणे परिभोगे एवं अहिं एवं चउग्गईए परिब्भमंतस्स कालो जहा अणाई किं पुव्वयरं कम्मं गयणं जहा अरूवी चित्तं वेयण सन्ना चित्तं तिकालविसयं छउमत्थअणुवलंभा जम्हा चित्ताइया Jain Education International 3 23 For Private & Personal Use Only पत्रम् १५६ १५८ १५७ १५७ १५९ १५८ १५७ १५८ १५८ १५९ १५६ १५९ १५७ १५८ १५८ १५७ १५८ www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy