SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ १६५ १६५ ८३ ११० ३१० कुमारपालचरित्रसङ्ग्रहः अयुतानि गवामष्टौ १८६ | आधारो यस्त्रिलोक्याः १४६ अये ! भेक च्छेको भव १९० | आन्वीक्षिकी-त्रयी-वार्ता ११७ अर्थानामर्जने दुःखम् आभिग्गहियं अणभिग्गहियं १४७ अर्थिभ्यः कनकस्य आभिग्गहियं किल अवद्यमुक्ते पथि यः | आयरियउवज्झाए अविणासी खलु जीवो १५७ | आयाणे परिभोगे १५८ अविहियसव्वपलंबा १५५ | आर्त्तरौद्रमपध्यानम् १५३ अशेषमपि दुष्कर्म १४४ आर्ते तिर्यग्ग (?) तिस्तथा १५३ अश्वः शस्त्रं शास्त्रम् आलू तह पिंडालू असीरा जीवगणा १६८ | आलोयणपडिक्कमणे असत्यं त्रिषु लोकेषु १४८ आहारपोसहो खलु १५४ असत्यं वचनं ब्रूते १५० आहारसरीरिदियपज्जत्ती असन्तोषमविश्वास १४९ | इक्कह पाली माटि २३४ असन्तोषवतां सौख्यम् १७७ | इक्कह फूलह माटि ५८, २०५, २३८ असारसंसारमहीरुहस्य | इत्यालप्य विलुप्य भूपति० असार: संसार: सरलकदली० १७८ | इत्युदीर्य स्वधैर्येण २०९ अस्सावगपडिसेहो १९८ | इमां समक्षं प्रतिपक्ष १३६ अहंकारे सति प्रौढे १२१ इह लोके गृहस्थोऽपि १४८ अहिंसा प्रथमो धर्मः | इंदियकसायजोए १६५ अहो मूढजना धर्मम् | उक्खित्तमाइचरगा १६४ अहो लोभस्य साम्राज्यम् उच्चारे पासवणे १५१ आकर्ण्य प्रतिकाननं पशुगणा० २१० उज्ज्वलगुणमभ्युदितम् आगमेन च युक्त्या च १३५ उदीरितोऽर्थः पशुनापि १२१ आचेलुक्क उद्देसिय उर्वशीगर्भसम्भूतः १२९ आजन्म कलिताजिह्य० | एए होही उद्धारकारया २०२ आज्ञाभङ्गो नरेन्द्राणाम् ११५, २२३ एकत्रासत्यजं पापम् आज्ञावतिषु मण्डलेषु ७७, २१०, २४३ / एकमूर्त्तित्रयो भागाः १३२ आतङ्ककारणमकारण० ५३, १८७ एकरात्रोषितस्यापि १४२ आत्मन् ! देवस्त्वमेव एकस्त्रिधा हदि सदा आत्मवत् सर्वजीवेषु | एकं मित्रं भूपतिर्वा १२४ आदित्य-चन्द्रा० २३० | एकादशशतानीभाः १८६ आदौ मयैवायमदीपि ११६ | एका भार्या सदा यस्य १८६ १५० २०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy