SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ २८३ 5 कुमारपालप्रतिबोधसक्षेपः ६६२९. तपोव्रतविषयकोपदेशः । अह वागरियं गुरुणा-जीवदयाकारणं तवं कुज्जा । छज्जीवनिकायवहो न होइ जम्हा कए तम्मि ॥४०८।। जह कंचणस्स जलणो कुणइ विसुद्धिं मलावहरणेणं । जीवस्स तहेव तवो कम्मसमुच्छेयकरणेण ॥४०९।। कम्माइं भवंतरसंचियाइं तुटुंति किं तवेण विणा । डझंति दावानलमंतरेण किं केण वि वणाइं ॥४१०।। अगणियतणुपीडेहिं तित्थयरेहिं तवो सयं विहिओ । कहिओ तह तेहिं चिय तित्थयरत्तणनिमित्तमिमो ॥४११।। कुसुमसमाओ तियसिंद-चक्कवट्टित्तणाइरिद्धीओ । जाणसु तवकप्पमहीरुहस्स सिवसुक्खफलयस्स ॥४१२।। बारसवरिसाइं तवो पुव्वभवे रुप्पिणीइ जह विहिओ । तह कायव्वो नीसेसदुक्खखवणत्थमन्नेहिं ॥४१३॥ 10 15 [अत्र तपोव्रते रुक्मिण्यादीनां कथा अनुसन्धेयाः ।] एवं तवमाहप्पं मुणीऊण तवो नरिंदं ! कायव्वो । सो बज्झो छब्भेओ अब्भितरओ य छब्भेओ ॥४१४।। तं जहा 'अणसणमुणोयरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥४१५।। पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं च उस्सगो वि य अभितरओ तवो होइ ॥४१६।।' रन्ना भणियं अट्ठमि-चउद्दसीपमुहपव्वदियहेसु । जिणकल्लाणतिहीसु य सत्तीइ तवं करिस्सामि ॥४१७।। एवं बारसभेयं तवधम्मं अक्खिउं गुरू भणइ । बारसविहं नराहिव ! सुण संपइ भावणाधम्मं ॥४१८॥ 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy