SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २७० कुमारपालचरित्रसङ्ग्रहः एवमइक्कंताणं तह भावीणं जिणाण पडिमाओ । चउवीसा चउवीसा निवेसिया देवउलियासु ॥२६०।। इय पयडियधयजसडंबराहिं बाहत्तरीइ जो तुंगो । सप्पुरिसो व्व कलाहिं अलंकिओ देवकुलियाहिं ॥२६१॥ अन्नेवि चउव्वीसा चउवीसाए जिणाण पासाया । कारविया तिविहारप्पमुहा अवरे वि इह बहवो ॥२६२॥ जे उण अन्ने अन्नेसु नगर-गामाइएसु कारविया । तेर्सि कुमरविहाराण को वि जाणइ न संखं पि ॥२६३।। 10 ६९१७. गुरुतत्त्वोपदेशः ।। अह गुरुणा वागरियं देवसरूवं जहट्ठियं तुमए । मुणियं, नरिंद ! संपइ गुरुतत्तं तुज्झ अक्खेमि ।।२६४।। अत्थमिएसु जिणेसुं सूरेसु व हरियमोहतिमिरेसु । जीवाइपयत्थे दीवओ व्व पयडइ गुरु च्चेय ॥२६५।। गुरुदेसणावरत्तवरगुणगुच्छं विणा गहीराओ । संसारकूवकुहराउ निग्गमो नत्थि जीवाणं ॥२६६।। गुरुणो कारुन्नघणस्स देसणापयभरेण सित्ताण । भवियदुमाणं विज्झाइ झत्ति मिच्छत्तदावग्गी ॥२६७।। जो चत्तसव्वसंगो जिइंदिओ जियपरीसहकसाओ । निम्मलसीलगुणड्डो सो च्चेय गुरू न उण अन्नो ॥२६८।। नरयगइगमणजुग्गे कए वि पावे पएसिणा रन्ना । जं अमरत्तं पत्तं तं गुरुपायप्पसायफलं ॥२६९॥ 15 20 [ अत्र प्रदेशिराजादीनां कथा अनुसन्धेयाः ।] ६६ १८. गुरुसेवाफलविषये सम्प्रतिनृपोदाहरणम् । चिंतामणि-कप्पगुम-कामदुहाईणि दिव्ववत्थूणि । जणवंछियत्थकरणे न गुरूणि गुरुप्पसायाओ ॥२७०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy