SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २६८ कुमारपालचरित्रसङ्ग्रहः द्वितीयः प्रस्तावः । ६६१५. कुमारपालं प्रति सूरिप्रदत्तो देवपूजोपास्तिविषयकोपदेशः । अन्नं च सुणसु पत्थिव ! जीवदयालक्खणो इमो धम्मो । जेण सयं अणुचिन्नो कहिओ अ जणस्स हिअहेउं ॥२३७।। सो अरहंतो देवो असेसरागाइदोसपरिचत्तो । सव्वन्नू अवितहसयलभावपडिवायणपहाणो ॥२३८।। रागाइजुओ रागाइपरवसं रक्खिउं परं न खमो । न हि अप्पणा पलित्तो परं पलित्तं निवारेइ ॥२३९।। धम्माधम्मसरूवं सक्कइ कहिउं कहं असव्वन्नू । रूपविसेसं वोत्तुं अत्थि किमंधस्स अहिगारो ॥२४०।। परमत्थं अकहंतो वि होइ देवो त्ति जुत्तिरित्तमिणं । गयणस्स वि देवत्तं अणुमन्नह अन्नहा किं न ॥२४१॥ जो अरहंतं देवं पणमइ झाएइ निच्चमच्चे । सो गयपावो पावेइ देवपालो व्व कल्लाणं ॥२४२।। 10 15 [अत्र देवोपासनानिरूपकाणि देवपालादिकथानकानि कथितानि ।] ६६१६. कुमारपालकारितकुमारविहारादिजिनमन्दिरवर्णनम् । जंपइ कुमरनरिंदो मुणिंद ! तुह देसणामयरसेण । संसित्तसव्वतणुणो मह नट्ठा मोहविसमुच्छा ॥२४३॥ मुणियं मए इयाणिं जं देवा जिणवरा चउव्वीसं । जे राग-दोस-मय-मोह-कोह-लोहेहिं परिचत्ता ॥२४४।। नवरं पुव्वं पि मए भद्दगभावप्पहाणचित्तेण । पडिहयपावपवेसं लद्धं तुम्हाण उवएसं ॥२४५।। सिरिमालवंसअवयंसमंतिउदयणसमुद्दचंदस्स । मइनिज्जियसुरगुरुणो धम्मदुमआलवालस्स ॥२४६।। 20 For Private & Personal Use Only Jain Education International www.jainelibrary.org.
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy