SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोधसङ्क्षेपः सद्बोधः । एअस्स देसणं निसुणिऊण मिच्छत्तमोहियमई वि । जयसिंहनिवो जाओ जिणिदधम्मारत्तमणो ॥ १६८॥ तत्तो तेत्थि पुरे रायविहारो कराविओ रम्मो । चउजिणपडिमसमिद्धो सिद्धविहारो य सिद्धिपुरे ॥ १६९ ॥ जयसिंहदेववयणा निम्मियं सिद्धहेमवागरणं । नीसेससद्दलक्खणनिहाणमिमिणा मुणिदेण ॥१७०॥ Jain Education International अमओवमेयवाणीविसालमेयं अपिच्छमाणस्स । आसि खणं पि न तित्ती चित्ते जयसिंहदेवस्स ॥ १७१ ॥ तो जइ तुमं पि वंछसि धम्मसरूवं जहट्ठियं नाउं । तो मुणिपुंगवमेयं पुच्छ होऊण भत्तिपरो ॥ १७२ ॥ §§८. कुमारपालस्य हेमचन्द्रसूरिपार्श्वे गमनम्, हेमचन्द्रसूरेः कुमारपालं प्रति सम्मं धम्मसरूवसाहगो साहिओ अमच्चेणं । तो हेमचंदसूरिं कुमरनरिंदो नमइ निच्चं ॥ १७३॥ सम्मं धम्मसरूवं तस्स समीवम्मि पुच्छए राया । मुणियसयलागमत्थो मुणिनाहो जंपए एवं ॥ १७४॥ भवसिंधुतरीतुल्लं महल्लकल्लाणवल्लिजलकुल्लं । कयसयलसुहसमुदयं जीवदयं चिय मुणसु धम्मं ॥ १७५ ॥ आउं दीहमरोगमंगमसमं रूवं पट्टिं बलं । सोहग्गं तिजगुत्तमं निरुवमो भोगो जसो निम्मलो ॥१७६॥ आएसेक्कपरायणो परियणो लच्छी अविच्छेइणी । होज्जा तस्स भवंतरे कुणइ जो जीवाणुकंपं नरो ॥ १७७॥ नरयपुरसरलसरणी अवायसंघायवग्घवणधरणी । नीसेसदुक्खजणणी हिंसा जीवाण सुहहणणी ॥१७८॥ जो कुणइ परस्स दुहं पावइ तं चेव अणंतगुणं । लब्धंति अंबयाई न हि निंबतरुम्मि ववियम्मि ॥ १७९ ॥ २६१ For Private & Personal Use Only 5 10 15 20 25 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy