SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ २७२ नन्दी सूत्रम् ७-८, ९-१० सादिसान्त, अनादि-अनन्त श्रुत मूलम् - से किं तं साइअं - सपज्जवसि ? अणा - प्रज्जवसिनं च ? इच्चेइयं दुवालसंगं गणिपिडगं वुच्छित्तिनयट्टयाए साइअं सपज्जवसिनं, अच्छित्तिनयट्टयाए प्रणाइ अपज्जवसिनं । तं समासत्रो चउव्विहं पण्णत्तं तं जहा - - दव्वप्रो, खित्तस्रो, कालो, भाव । तत्थ - पडुच्च - साइअं सपज्जवसिनं, बहवे १. दव्व णं सम्मसु एगं पुरिसं पुरिसे य पडुच्च प्रणाइयं अपज्जवसि । २. खेत्तत्रो णं पंच भरहाई, पंचेरवयाई, पडुच्च - साइअं सपज्जवसिनं, पंच महाविदेहाई पडुच्च-प्रणाइयं अपज्जवसि ं । ३. कालप्र णं उस्सप्पिणिं प्रोसप्पिणिं च पडुच्च साइअं सपज्जवसिनं, नो उस्सप्पिणिं नो प्रोसप्पिणं च पडुच्च प्रणाइयं प्रपज्जवसि ४. भावप्रो णं जे जया जिणपन्नत्ता भावां प्राघविज्जंति, पण्णविज्जंति, परूविज्जंति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्जंति, तया (ते) भावे पडुच्चसाइअं सपज्जवसिनं । खाप्रोवसमित्र पुण भावं पडुच्च प्रणाइ अपज्जवसि । हवा भवसिद्धियस्स सुयं साइयं सपज्जवसिनं च अभवसिद्धियस्स सुयं प्रणाइयं अपज्जवसियं (च ) | सव्वागासपएसग्गं सव्वागासपएसेहिं प्रणंत गुणिनं पज्जवक्खरं निप्फज्जइ, सव्वजीवाणंपिणं अक्खरस्स प्रणतं भागो निच्चुग्घाडियो, जइ पुण सोऽवि आवरिज्जा - तेणं जीवो अजीवत्तं पाविज्जा, 'सुठुवि मेहसमुंदए होइ पभा चंदसूराणं ।' से त्तं साइ सपज्जवसित्र से त्तं प्रणाइयं अपज्जवसि , ॥सूत्र ४३ ॥ छाया - ७-८ अथ किं तत्सादिकं सपर्यवसितम् ? ६- १० अनादिकमपर्यवसितञ्च ? इत्येतद् द्वादशाङ्गं गणिपिटकं व्युच्छित्तिनयार्थतया - सादिकं सपर्यवसितम्, अव्युच्छि - त्तिनयार्थतयाऽनादिकमपर्यवसितम् ।
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy