SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ इच्चेइयाई बावीसं सुत्ताइं छिन्नच्छेयनइयाणि ससमयसुत्तपरिवाडीए । इच्चेइयाई बावीसं सुत्ताई अच्छिन्नच्छेयनइयाणि आजीवियसुत्त परिवाडीए। इच्चेइयाइं बावीसं सुत्ताई तिगनइयाणि तेरासियसुत्तपरिवाडीए। इच्चेइयाइंबावीसं सुत्ताइं चउक्कनइयाणि ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीइ सुत्ताइं भवंति त्ति मक्खायं, से तं सुत्ताई ॥२॥ से किं तं पुव्वगए ? पुव्वगए चउद्दसविहे पण्णत्ते, तं जहा १ उप्पायपुव्वं, २ अग्गाणीयं, ३ वीरियं, ४ अत्थिनत्थिप्पवायं, ५ नाणप्पवायं, ६ सच्चप्पवायं, ७ अायप्पवायं, ८ कम्मप्पवायं, ६ पच्चक्खाणप्पवायं १० विज्जाणुप्पवायं, ११ अवंझं, १२ पाणाऊ, १३ किरियाविसालं, १४ लोक. बिंदुसारं। ___ उप्पायपुव्वस्स णं दस वत्यू, चत्तारि चूलियावत्थू पण्णत्ता । अग्गाणीयपुव्वस्स णं चोद्दस वत्थू, दुवालस चूलियावत्थू पण्णत्ता। वीरियपुव्वस णं अट्ठ वत्थू, अट्ठ चूलियावत्थू पण्णत्ता । अत्थिनत्थिप्पवायपुवस्स णं अट्ठारस वत्थू, दस चूलियावत्थू पण्णत्ता । नाणप्पवायपुवस्स णं बारस वत्थू पण्णत्ता । सच्चप्पवायपुवस्स णं दोण्णि वत्थू पण्णत्ता । प्रायप्पवाय- . . पुव्वस्स णं सोलस वत्थू पण्णत्ता । कम्मप्पवायपुवस्स णं तीसं वत्थू पण्णत्ता । पच्चक्खाणपुव्वस्स णं वीसं वत्थू पण्णत्ता। विज्जाणुप्पवायपुव्वस्स णं पन्नरस वत्थू पण्णत्ता । अवंझपुवस्स णं बारस वत्थू पण्णत्ता । पाणाऊपुव्वस्स णं तेरस वत्थू पण्णत्ता। किरियाविसालपुव्वस्स णं तीसं वत्थू पण्णत्ता। लोकबिंदुसारपुव्वस्स णं पण्णवीसं वत्यू पण्णत्ता। दस चोद्दस अट्ठ अट्ठारसेव, बारस दुवे य वत्थूणि । सोलस तीसा वीसा पन्नरस अणुप्पवायम्मि ॥८६॥ बारस इक्कारसमे, बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे, चोद्दसमे पण्णवीसारो ॥१०॥ चत्तारि दुवालस, अट्ठ चेव दस चेव चूल्लवत्थूणि ।। आइल्लाणं चउण्हं, सेसाणं चूलिया नत्थि ॥११॥
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy