________________
हे अर्जुन ! इन तेरे चर्म चक्षुओं से तो तु मुझे इस प्रकार देख नही सकेगा। तुझे मैं ये दिव्यचक्षु देता हूँ जिनसे तू मुझे और मेरे योग और ऐश्वर्य को देख सकेगा। इतना कहकर श्री कृष्णने अर्जुन को दिव्य नेत्र प्रदान किये और फिर दिव्य सृष्टि का रुप· स्वरुप दिखाया ।
-
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रुपमैश्वरम् || ९ ||
सृष्टि का रुप अपने अन्दर दिखाते हुए योगेश्वर श्री कृष्ण दिखाते हैं दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः ॥११॥ तत्रेकस्थं जगत्कृत्स्नं प्रविभक्तमनेकथा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ||१३| ततः स विस्मयाविष्टो दृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिर भाषत ॥१४॥ पश्यामि देवांस्तव देव ! देहे सर्वास्तथा भूत विशेष संधान् । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥१५॥ अनेक बाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरुपम् । नान्तं न मध्यं न पुनस्तवाऽऽदि पश्यामि विश्वेश्वर | विश्वरुप ||१६ ॥ किरीटिनं गदिनं चक्रिण च तेजोराशिं सर्व तो दिप्तिमन्तम् । पश्यामि त्वाँ दुर्निरीक्ष्यं समन्ताद्दी आनलार्क द्युतिम प्रमेयम् ||१७|| अनादि मध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्य नेत्रम् । पश्यापि त्वाम् दीप्तदुताशनवक्त्रं स्वतेजसा विश्वमिदंत पन्तम् ॥१८॥ द्यावापृथिव्यारिदमन्तरे हि व्याप्तं वयैकेन दिशश्च सर्वा: । दृष्टवाऽद्भुतं रुपमिदे तवोग्रं लोकत्रयं प्रव्यथितं महात्मन् ॥२०॥ रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्चः ॥ गन्धर्वयक्षासु सिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्व ॥ २१॥ नभस्स्पृशं दीप्तमनेकवर्ण व्यात्ताननं दीप्रविशालनेत्रम् । दृष्टवा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामिशमं च विष्णो ॥२४॥ दंष्ट्राकरालानि च ते मुखानि दृष्टवैव कालानलसन्निर्मानि । दिशा न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥
141