________________
श्री प्रश्नव्याकरण सूत्र
गुणोववेया, पसत्यबत्तीस लक्खणधरा, हंसस्सरा, कुचस्सरा, दुंदुभिस्सरा, सीहस्सरा, ( उज्ज) ओघसरा, मेघसरा, सुस्सरा, सुस्सर निग्घोसा, वज्जरि सहनाराय संघयणा, समचउरंस संठाणसंठिया, छाया उज्जोवियंगमंगा, पसत्थच्छवी, निरातंका, कंकरगहणी, कवोतपरिणामा, सउ (गु) णि पोसपिट्ठ तरोरुपरिणया, पउमुप्पलसरिसगंधुस्सा ससुरभिवयणा अणुलोमवाउवेगा, अवदायनिद्धकाला, विग्गहिय उन्नयकुच्छी, अमयरसफलाहारा, तिगाउयसमूसिया, तिपलिओ मट्टितीका तिन्निय पलिओ माइ परमाउं पालयित्ता तेवि उवणमंति मरणधम्मं अवितित्ता कामारणं ॥ संस्कृतच्छाया
३७८
भूयो मांडलिकनरवरेन्द्राः, सबलाः सान्तःपुराः सपरिषदः, सपुरोहिताऽऽमात्य - दण्डनायक-सेनापति-मंत्र नीतिकुशला, नानामणि- रत्न - विपुलधन-धान्यसंचय-निधिसमृद्ध कोशा, राज्यश्रियं विपुलाम् अनुभूय विक्रोशन्तो, बनमत्तास्तेऽपि उपनमन्ति मरणधर्मम् अवितृप्ताः कामानाम् ।
भूय उत्तरकुरु देवकुरुवनविवरपादचारिणो नरगणा, भोगोत्तमा, भोगलक्षणधरा, भोगस श्रीकाः, प्रशस्तसौम्यप्रति पूर्णरूपदर्शनीयाः, सुजातसर्वांगसुन्दरांगा, रक्तोत्पलपत्रकान्तकरचरणकोमलतलाः, सुप्रतिष्ठित कूर्मचारुचरणा, अनुपूर्व सुसंहतांगुलिका, उन्नततनुंताम्रस्निग्धनखाः संस्थितसुश्लिष्टगूढगुल्फा, एणी कुरुवद वृत्तवृत्तानुपूव्वजंघा, समुद्गनिसर्गगूढजानवो, मत्तवरवारणतुल्यविक्रमविल (ला) सितगतयो वरतुरगसुजातगुह्य देशा, आकीर्णहय इव निरुपलेपाः, प्रमुदितवरतुरगसहातिरेकवत्तत कटयो, गंगावर्त्तदक्षिणावर्त्ततरंगभंगुररवि किरणबोधित विकोशायमान पद्मगम्भीरविकटनाभयः, संहृत ( संहित ) सोणंद ( शोणद) - मुशल दर्पण निगलित ( निगरिका) वर कनकत्सरुसदृशवरवज्जवलितमध्या, ऋजुकसम संहत ( सहित ) जात्यतनुकृष्ण स्निग्धादेयल डहसुकुमारमृदुकरोम राजयो, झषविहगसुजातपीनकुक्षयो, झषोदराः, पद्मविकटनाभयः सन्नतपार्श्वाः, संगतपार्श्वाः, सुन्दरपार्वाः, सुजातपाशर्वा, मितमात्रिक (मातृक) - पीन रतिदपार्खा, अकरंडक कनकरुचक निर्मल सुजातनिरुपहत देहधारिणः कनकशिलातलप्रशस्तसमत लोपचित
"
-