SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८२ समन्वय, शान्ति और समत्वयोग का आधार अनेकान्तवाद 22. Let us take the antithesis of the swift and the slow. It would be nonsense to say that every moment is either swift or slow. It would be nearer the truth to say that every moment is both swift and slow, swift by comparison with what is slower than itself, slow by comparison with what is swifter than itself —In the quest of India पृ. २१ २३. बौद्धानामृजुसूत्रतो मतमभूद्वेदान्तिनां संग्रहात् । सांख्यानां तत एव नैगमनयाद् यौगश्च वैशेषिक: ॥ शब्द ब्रह्मविदोऽपि शब्दनयतः सर्नियैर्गुम्फिता । जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुद्वीक्ष्यते ॥ - अध्यात्मसार-जिनमतिस्तुति २४. यस्य सर्वत्र समता नयेषु तनयेष्टिव । तस्यानेकान्तवादस्य क्व न्यूनाधिक शेमुषी ॥ ६१ तेन स्याद्वादमालंब्य सर्वदर्शनतुल्यतां । मोक्षोद्देशाविशेषेण यः पश्यति स शास्त्रवित् ।। ७० माध्यस्थमेव शास्त्रार्थो येन तच्चार सिध्यति ।। स एव धर्मवादः स्यादन्यद्वालिशल्गनम् ॥ ७२ माध्यस्थ सहितं होकपदज्ञानमपि प्रमा । शास्त्रकोटिः वृथैवान्या तथा चोक्त महात्मना ।। ७३ ॥ अध्यात्मसार । २५. श्रोतव्यो सौगतो धर्मः कर्तव्यः पुमराहतः । वैदिको व्यवहर्तव्यो ध्यातव्यः परमः शिवः ॥ हरिभद्र । २६. त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति । प्रभिन्ने प्रस्थाने परमिदमतः पथ्यमिति च । रूचीनां वैचित्र्यात् ऋजुकुटिलनान पथजुषां । नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ शिवमहिम्नः स्रोत्र ।
SR No.002458
Book TitleSamanvay Shanti Aur Samatvayog Ka Adhar Anekantwad
Original Sutra AuthorN/A
AuthorPritam Singhvi
PublisherParshwa International Shaikshanik aur Shodhnishth Pratishthan
Publication Year1999
Total Pages124
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy