________________
तमनिच्छन् पुर्नभवं - श्र/2 तरुणतो रणतः किरणावली - प/16 तव नुतेः सुखदश्च भृशंकर - नि/45 तवमते सति ते विफला मता - नि/69 तवललाटतले ललिते ह्यये - नि/90 तवलवाश्व तरन्ति सभावि मे - नि/93 तापसोडतो विनाशं - भा/42 तीर्थकराणां शिवकोशवानां - सु/23 - तणशिलाकलके च सकारण - प/49 तेनाSSप्यते साSSशु - श्र/55 ते मुनिजनका नत्वा - श्र/62 ते यान्ति सुखं समये - श्र/59 तं जयताज्जिनागमः - भा/77 त्यक्तस्तु संगोगतमोहभाव - सु/36 त्यक्तुं न हीशा विषयान् विमूढा - सु/86 त्यजेत्वा संगमेन - श्र/82 त्रिपथगाम्बु सुचन्दन वासितं - प/21 त्वदधरस्मितवीचिसुलीलया - नि/18 त्वयि जगद् युगपन्मुनिरंजने - नि/20 त्वयि रतो हि शठो भव वैभव - नि/80 त्वयि रुचि च विना शिवराधनम् - नि/63 त्वयि रुचे रहिताय न दर्शन - नि/77 त्वं त्याज्यं त्यज मानं - श्र/49.
ध्रुवममुं मुनिना भजतामितं - प/70. धूम्रप्रसूतिललतो यथा स्या- सु/14 न नाग्न्यमानं भवमुक्तिहेतुः - सु/44 न निश्चयेन नयेन - श्र/48 ननु कृतानशनेन तु साधुना - प/8 ननु दृगादिभिरात्मबलैः सुखं - नि/56 ननु नरेश सुखं सुरसम्पदं - नि/92 ननु निश्चयो यो नयः - श्र/87 ननु मुनेश्च यथा धृतवृत्ततः - नि/79 ननु रविरिव पयोऽड्.ग - भा/99 नभसक कृष्णतमा अभयानकाः - प/18 न मनोऽन्यत् सदा नय - श्र/99 न मयाडकं न पावनं - भा/11 नयति विस्मरणं सखयाचना - नि/ 57 नयनयुग्मनिभेन नयद्वयम् - नि/6 न यति लुंचिताड्.गजं - भा/43 न हि करोति तृषा किल कोपिन: - प/12 न हि कैवल्यसाधनं - श्र/78 न हि गभीर इहेंदु नियोगतः - नि/61 न हि जगज्जिन पश्यसि वस्तुतः - नि/53 न हि रुचिस्तव तां प्रति कांचन - नि/31 न हि सुखे किल दुःख समागमे - नि/88 निगदितुं महिमा ननु पार्यते - नि/9 निजतनोर्मममता वमतामता - 1/10 निजनिधे निलयेन सताSतनो-नि/10 निजकचा स्फुरते भवतेऽयते - नि/2 निर्दोषो मुविसुरभिः - भा/83 निशापति लीकं तोषयति - भा/75 निश्रेयसोऽस्मै मुनये पथीह - सु/26 निजस्य गतमदाः नवः - श्र/89 निजीयं ननु नरायं - श्र/57 निन्द्यं न नीतमस्तं मनो - श्र/18 निस्संगः सदागतिः - श्र/38 नीते: प्रणेता शिवपन्थनेता - सु/100 नो सुखं सदाशातो - श्र/75
दक्षो दरोडक्षरतोऽतितापत् - भा/61 दशपरीषहकाश्च नवाधिका - प/99 दाता दयालुः परदुःखवैरी - सु/72 दानं प्रशस्तं विनयेन साकं - सु/52 दानेन भोगी भुवि शोभते स - सु/49 दिव्यलोकप्रदानेश - भार10 दुःखमनुभवन्नवसु - भा'81 दुःखस्य मूलं तनुधारणं वा - सु/57 दुर्वेदनात्मनो यातु - भा/88 दृशान्वितं विदो युक्तं - भा/46 दृशा विना चरणस्य भारं - श्र/91 दैवेऽनुकूले मुदितं जगद्रा - सु/76
प
घ
धनार्जनारक्षणयोर्विलीनो - सु/33 . धनी तु मानाय धनं ददाति - सु/7 ध्यानेष शक्लं च तपस्सु सत्सु - सु/55 ध्येयो न सेव्यो नहि चाप्यमेयो - सु/85
पतितपत्रकपादपराजितं - प/22 पदयुगं शिवदं नु शमीह ते - नि/4 पदं कुदृष्ट्यै देहि सादित - श्र/32 परपद हयपदं विपदास्पदम् - नि/3 परपरिणतेरवनितः - भा/74