________________
[८५] ध्योयो न सेव्यो न हि चाप्युपेयो ज्ञेयोsपि कालो नियतोSपि हेयः । ध्येयः प्रमेयो निजशुद्धभावो प्युपेयको योऽत्र सुधासुपेयः ।। ध्येय इति कालः कालद्रव्यं न ध्येयो न ध्यातुं योग्यः । न हि चापि उपेय उपैतु योग्यः । ज्ञेयोsपि ज्ञानविषयोsपि नियतो निश्चितः सन्नपि यो हातुं त्यक्तुं योग्यः । अत्र लोके यः निजशुद्धभावो निजस्य अस्ति स एव ध्येयो ध्यातुं योग्यः । प्रमेयः प्रमातुं योग्यः । योग्यः सुधासुपेयः पीयूषमिव सुखेन पेयः पातुं योग्योऽस्ति ।। अर्थ - कालद्रव्य ध्येय नहीं है, सेव्य नहीं है, उपेय भी नहीं है, ज्ञेय होकर भी निश्चित ही हैय है। इस जगत् में जो निजशुद्धभाव है वह ध्येय है, प्रमेय है, उपेय है और सुधा के समान सुपे है ।। ८५ ।।
शुद्धपरिणामः उपेयकः उपैतु
८५ ।।
-
[८६ ] त्यक्तुं न हीशा विषयान् विमूढा वदन्ति मुक्तिर्भवतोsस्तु कालान् । कषायभीमग्रहलुप्तबोधाः
कुर्वन्ति किं किं न विनिन्द्यभावम् । ।
त्यक्त्तुमिति विषयान् पंचेन्द्रियभोगान् त्यक्तुं प्रहांतुं नेशाः न समर्थाः विमूढा मोहिजीवा वदन्ति कथयन्ति स्वयमेव समयात् अस्तु भवतु कषायभीमग्रहलुप्तबोधाः कषाय एव येषां ते तथाभूताः जनाः- किं अर्थ जो विषयों को छोड़ने संसार से मुक्ति काल आने पर स्वयं हो
भवतः संसारात् मुक्तिर्मोक्षः कालात् सत्यमेव प्रयत्नोभ्त्र विषये विफलः । भीमो भयंकरो ग्रहः पिशाचस्तेन लुप्तो बोधो किं विनिन्द्यपापं न कुर्वन्ति । । लिये समर्थ नहीं हैं, ऐसे मोही मनुष्य कहते हैं कि जायेगी। ठीक ही है, कषायरूपी भयंकर पिशाच के द्वारा जिनका ज्ञान लुप्त हो गया है ऐसे मनुष्य कौन कौन निन्दनीय पाप नहीं करते हैं ? ।। ८६ ।।
८६॥
-
[८७] स्वजातिवात्सल्यगुणं दधानः संभोगकार्ये न दिवा रतोऽस्तु । तथापि काको जगताद्वतो नो मन्येऽत्र रूढिर्न हि चान्यहेतुः । ।
स्वजातीति यद्यपि स्वजातिवात्सल्यगुणं स्वस्य जातौ वात्सल्यमेव संभोगकार्ये सुरतक्रियायां दिवा दिवसे
गुणस्तं स्वकीयजातिस्नेहगुणं दधानः ।
(३२३)