________________
भवतीति शेषः। अहंकारवृत्तिर्विनाशकरी भवतीति भावः । तु किन्तु नता नम्रीभूता धीर्वृत्तिर्वा दक्षतमा अतिशयकुशला श्रेष्ठकल्याणकारिणी भवतीति तात्पर्यम् ||८१||
अर्थ - विनय के प्राप्त होने पर यदि साधु की बुद्धि मद को प्राप्त नहीं होती, किन्तु सुम - उत्तममत में रहती है तो वह श्रेष्ठ है। अपने आप में समस्त अभिमानोंज्ञान-पूजा - कुलजाति आदि से उत्पन होने वाले मान का रहना प्रलय - विनाश के होता है। इसके विपरीत नम्रवृत्ति अथवा बुद्धि अत्यन्त श्रेष्ठ होती है । । ८१ । ।
[८२]
1
गणधरैः प्रणतोऽस्ति यदा स्वयं, समितिषूपरतः सुखदास्वयम् । किमु तदाप्यसतां प्रणते र्नुते, रिति वदन्ति बुधाः सुमते, नु ते ।। गणधरैरिति यदा सुखदासु सौख्यदायिनीषु समितिषु समवसरणादिसभासु उपरतो लीनोऽयं मुनिः स्वयं साक्षात् गणधरैर्गणनायकैः प्रणतोऽस्ति नमस्कृतोऽस्ति तदा असतां असत्पुरुषाणां प्रणते नमस्कृतेः नुतेः स्तुतेः किमु किं प्रयोजनमस्तीति शेषः ? इति ते तव सुम श्रेष्ठधर्मे बुधा विद्वान्सो वदन्ति कथयन्ति । श्रेष्ठजनकृतनमस्कारे प्राप्त हीनजनकृतनमस्काराभावं साधुना रोषो न कर्तव्य इति भावः । । ८२ । ।
अर्थ - सुखदायक समवसरणादि सभाओं में बैठने वाला मुनि जब गणधरों के द्वारा साक्षात् नमस्कार को प्राप्त होता है तब उसे अन्य असत् पुरुषों के नमन और स्तवन से क्या प्रयोजन है ? ऐसा हे भगवन् ! आपके श्रेष्ठ मत में विद्वान् कहते हैं।।८२।।
[८३]
बुधनुता जिनशास्त्रविशारदा, वसति यद् वदने शुचिशारदा । अकवते जगतेऽमृतसारदा, गतमदाऽसुमतोडुकशारदा । । ८३ । ।
बुधेति - यद्वदने यस्य वदनं मुखं तस्मिन् बुधनुता विद्वत्स्तुता जिनशास्त्रविशारदा जिनशास्त्रेषु विशारदा निपुणा । अकवते दुःखवते पापयुताय व जगते लोकाय | अमृत सारदा अमृतं पीयूषं मोक्षो वा तदेवसारस्तं ददातीति तथाभूता गतमदा गतो नष्टो मदो गर्वो ययान्येषां सा । असुमतोडुकशारदा न सुमतानि असुमतानि दुर्मतानि तान्येव उडुकानि नक्षत्राणि तेषां प्रभावहानिकरी शारदा चन्द्रस्तद्रूपा शुचिशारदा पवित्रसरस्वती पूर्वापरविरोधरहिता जिनवाणी वसति निवसति स एव विद्वान् अस्तीति शेषः । । ८ । । ।
अर्थ - विद्वानों के द्वारा स्तुत, जिनशास्त्रों में निपुण, पांप अथवा दुःखयुक्त जगत् के लिये अमृत अथवा मोक्षरूपी सार को देने वाली, अन्यवादियों का गर्व नष्ट
(२५४)