SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ( ८९ ) बिभेमि चिन्तामपि कर्तुमीदृशीं, चिराय चित्तार्पितनैषधेश्वरा । मृणालतन्तुच्छिदुरा सतीस्थितिर्लवादपि त्रुट्यति चापलादपि ।। उचित और अनुचित को कोण जानता है ? । ।। ५४७ ।। किमु कुवलयनेत्राः सन्ति नो नाकनार्यः, त्रिदशपतिरहन्यां तापसीं यत् सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मरानाबुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ? प्राकृत एव प्राप्ते द्रव्ये देदीप्यते न सत्पुरुषः । वारिणि तैलं विकसति, निर्मुक्तं स्त्यायते सर्पिः ॥ ५४८ ॥ धूमः पयोधरपदं कथमप्यवाप्य, वर्षाम्बुभिः शमयति ज्वलनस्य तेजः । दैवादवाप्य कलुषप्रकृतिर्महत्वं, प्रायः स्वबन्धुजनमेव तिरस्करोति पुरुष - स्त्री संवाद | पाकं किं न करोषि पापिनि ! कथं १, पापी त्वदीयः पिता, रण्डे ! जल्पसि किं ? त्वदीयजननी, रण्डा त्वया स्वसा । निर्गच्छ स्वगृहाद् बहिर्मम गृहं, नेदं त्वदीयं गृहं, !! नाथ ! ममापि देहि मरणं, शष्पं मदीयं गतम् । ५५० | जगन्नाथ कवि का कथन । न यांचे गजालिं न वा वाजिराजिम् न वित्तेषु चित्तं मदीयं कदापि । ।। : ४९ ।। 9
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy