SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ (८३) लक्ष्मी का निवास कहां होता है ? । गुरखो यत्र पूज्यन्ते, यत्र वित्तं नयार्जितम् । भदन्तकलहो यत्र, शक्र ! तत्र वसाम्यहम् ॥ ५११ ।। श्रेष्ठ क्या है । वरं मौनं कार्य, न च वचनमुक्तं यदनृतं, वरं प्राणत्यागो, न च पिशुनवाक्येष्वभिरुचिः। वरं मिक्षाशित्वं, न च परधनास्वादनसुखं, वरं वासोऽरण्ये, न पुनरविवेकाधिपपुरे ॥५१२ ॥ धन का माहात्म्य । वरं वनं व्याघ्रगजेन्द्रसेवितं, ट्ठमालयं पक्कफलाम्बुभोजनम् । तृणानि (वसन) शय्या परिधानवन्कलं, न बन्धुमध्ये धनहीनजीवनम् ॥ ५१३ ॥ कन्दमूलमिषेध । पुत्रमांसं वरं भुक्तं, न तु मूलकभक्षणम् । भवणानरकं गच्छेत्, वर्जनात् स्वर्गमाप्नुयात् ॥५१४॥ कुवे वगेरे में स्नान करना अच्छा नहीं है । कूपेषु ह्यधर्म स्नानं, वापीस्नानं च मध्यमम् । तटाके वर्जयेत् स्नानं, नद्याःस्नानं न शोभनम् ॥५१५॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy