SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ (१८) पांच प्रकार के शौच । सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः ।। सर्वभूतदया शौचं, जलशौचं च पंचमं ॥ ९९ ॥ पात्रपरीक्षा। मूर्खस्तपस्वी राजेन्द्र, विद्वांश्च वृषलीपतिः। उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते ॥१०॥ श्वानचर्मगता गंगा, वीरं मद्यघटस्थितं । कुपात्रे पतिता विद्या, किं करोति युधिष्ठिर ? ॥ १०१॥ न विद्यया केवलया, तपसापि च पात्रता। यत्र विद्या चरित्रे(त्र) च, सद्धि पात्रं प्रचक्ष्यते ॥१०२॥ जीवन का फल । । भवणं जिणस्स न कयं, न य विवं न य पहमा साहू । दुद्धरवयं न धरियं, जम्मो परिहारियो तेहिं ॥ १०३॥ न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः । लब्ध्वापि मानुष्यमिदं समस्तं, कृतं मयारणपविलापतुल्यं ॥ ॥१०४॥ उदारभावना। अयं निजः परो वेति, गणना लघुचेतसां । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥ १०५ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy